SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsun Gyanmandir शील. || ग्रे फलितं वीदय तां जगौ ॥ क्षेत्रेशस्य नविष्यति । बहवो मुझमूटकाः ॥ ६४ ॥ त- || | निशम्यावदत् सामी । तेन चेत्स्युरनदिताः ॥ भवितास्तर्हि नैवास्य । नवितारोऽत्र ते प्रकाशः गृहे ॥ ६५ ॥ तदाकण्र्य विषणात्मा । श्रेष्टी दथ्यौ स्वचेतसि ॥ प्रत्यदं कूटभाषिण्या । अस्याः किं कथ्यते बहु । ६५ ।। ___ततोऽपि व्रजता तेन । सुवाससहितं पुरं ॥ दृष्ट्वातिहष्टचित्तेन । प्रोचे लोका घना श्ह ॥ ६६ ।। सानणच्चून्यनगरं । वासाथै सोऽविशपुरं ।। परमुत्तारको नैव ! तस्य दतो जनैरिह ।। ६७ ॥ वृदाधस्तादयं तस्थौ । साकाशे दूरतः स्थिता ॥ प्रजाते चाग्रतो गबन् । शस्त्रवणकिणांतिकं ॥ ६० ॥ नरं विलोक्य सोऽवोचत । शूरोऽयं सुन्नटस्ततः।। स हि चेत् कुट्टितो नाय-मेकग्रामं गतस्ततः ॥ ६ ॥ युग्मं ।। लोकं स्तोकतरं दृष्ट्वा । सोगदपुहसः किमु ।। वसंतीह सदा साधे । साभाणीत् सप्त पाटकाः ।।॥गतमग्रतस्तं सा | निन्ये मातुलमंदिरं ॥ तत्र सुस्थमनाः सोऽपि । तस्थौ लेने च भोजनं ॥ For Private And Personal use only
SR No.020713
Book TitleShil Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1911
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy