SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir शील. || मित्रस्य चादत्तां ॥ ३१ ॥ चौरः प्राप्य तदीयपादकमलोपास्तिं स्खभाग्यात्तदा । चौर्या प्रकाशः। द्यं निजश्वचरित्रममुचत् संगः सतां यत् शुनः ॥ चित्ते तां तु सुरूपयौवनधरां कांतां वि. सस्मार नो । यद्यस्यानवदिष्टमत्र भुवने तद्यत् स नोपेदते ॥ ३५ ॥ इति महोपाध्या ॥१ ॥ यश्रीधर्मसागरगणिपंडितश्रीविमलसागरगणिशिष्यपंडितश्रीपद्मसागरगणिकृते शीलप्रकाशे शीलवतीप्रबंधे तृतीयः सर्गः समाप्तः ॥ श्रीरस्तु ॥ ॥अथ चतुर्थः सर्गः प्रारम्यते ॥ अत्रांतरे कटाहाख्य-दीपेऽसौ श्रीधरो धनी ।। क्रयाणकानि वित्रीय । प्राप्तवांस्तटभूमिकां ॥ १ ॥ स्थापयित्वा प्रवहणं । श्रीधरोऽपि तटेंबुधेः ॥ नांडादिरदणे दत्वा । भृत्यानामनुशासनं ॥ २॥ यावऊनकपादानां । प्रणामोत्कंठितोऽनवत् ।। शीलवत्याश्च सं. गेऽस्य । तावहामांगमस्फुरत् ॥ ३ ॥ ददिणांगं पुनस्तस्य । स्फुरतिस्म तदा स्यात् ।। य|| वनावि भवेत्पुंसां । तन्निमित्तं भवेत्पुरः ॥ ४ ॥ अचिंतयत्तदा ददा-चेतमि श्रीधरोऽपि For Private And Personal Use Only
SR No.020713
Book TitleShil Prakash
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1911
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy