________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शील. || तहल्लभावियोगा-त्यजाम्यसून् भैरवादिपातेन ॥ गृहिता मंजुगुणास्त्री । निर्मतिना | प्रकाशः |
तेन विधिना यत् ॥ २३ ॥ पल्लीनाथसमीपं । प्रयामि चेत्तर्हि मारयेन्मां सः ॥ कृत्वा व
स्तुविनाशं । न शक्यते स्थातुमस्याग्रे ॥ २४ ॥ विचार्य चित्ते । जगाम चौरोऽपि ॥ १० ॥
सिमिधरं । तत्रास्ति सिध्योगि-ध्यमतुलैयोगिन्निः सहितं ॥ २५ ॥ पवनाभ्यासवि धानौ । सिछौ तौ ब्रातरौ तदा सोऽपि ॥ मूर्ताविव वृषकोशी । तत्र सिषेवेतिन्नक्तियु तः॥ १६ ॥ कुर्वाणोऽपि च सेवां । कांतां कांतां स नो विसमार ॥ नवयौवना सुरूपा । कथं हृदो याति कांता यत् ॥२७॥ नत्वान्यदा वभाषे । तौ सिखौ योगिनायको चौ. रः ॥ अर्पयतं मम योगं । शिष्यीकृत्यांतिके धत्तं ॥ २ ॥ तं योगिनौ विरक्तं । प्रेदय भवादूचतुस्तदा चौरं ॥ नव्यवया अपि किमहो । वमीहसेऽस्मद्वतं घोरं ॥ २५ ॥ अ वदत्सोऽपि यथार्थ । न विद्यते मे गृहं धनं नैव ॥ तस्मादिचे दीदां । प्रसीदतं तत्पदानेन ॥ ३० ॥ तौ तस्य कर्णमुडा-न्यासवरयोगकस्य सुमुहर्ने । शंवलधनेन पूरित-स
For Private And Personal Use Only