SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 - - षष्ठमासयोर्गर्भनाशः पात इत्युच्यते // तत्र गर्भिण्या माससंख्यया पंच षट् च दिनानि क्रमेणास्पृश्यत्वावहमाशौचम् // पित्रादिसपिंडानां तु त्रिरात्रं जननाशौचम् , मृताशौचं तु नास्ति // इदमेतावत्पर्यंत सर्ववर्णसाधारणं वयोवस्थानिमित्तत्वात् // 3 // गर्भिण्याः। सप्तममासप्रभृति प्रसवे सर्वेषां मातृपित्रादीनां सपिंडानां विप्राणां दशाहम् // क्षत्रियाणां द्वादशाहम् // वैश्यानां पंचदशाहम् // शूद्राणां मासम् // सच्छूद्रस्य मासार्धम् , जननाशौचं मृताशौचं तु नास्ति // सापत्नमातुः सर्वत्र पितृवत् // 4 // जननाशौचे गर्भिण्याः दशाहमस्पृश्यत्वम् // पितुः सापत्नमातुश्च स्नानात्प्रागस्पृश्यत्वम् // स्नानोत्तरं स्पृश्यत्वमेव // किंतु सर्वत्र सपिंडानां कर्मानधिकारमात्रम् // तत्रापि नालच्छेदनात्पूर्व जातकर्मदानादौ पितुरधिकारः // एवं प्रथमषष्ठदशमदिवसेषु जन्मदाख्यदेवतापूजायां च पितुर्वच आ.२॥ For Private and Personal Use Only
SR No.020712
Book TitleShauchnirnay Trayambakiya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages22
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy