________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आ.॥ श्रीगणेशाय नमः॥ // गणाधिपं नमस्कृत्य प्रत्यूहाद्रिपति नि. कविम् // त्र्यंबकेणाशुबोधाय क्रियतेऽशौचनिर्णयः // 1 // अर्थतः शब्दतश्चेह पौनरुक्त्यं न दुष्यति // स्फुटबोधाय बालानां ग्रंथोऽयं रच्यते यतः // 2 // अत्र प्रागुपनयनात्कामचारकामवादकामभक्षा इति गौतमोक्तेरनुपनीतस्य पित्रादिसंस्कारं विनाऽशौचे नाधिकारः॥ उपनयनोत्तरमपि ब्रह्मचारिणः पित्रायंतकर्मकरण एवाशौचाधिकारो नान्यत्र // तस्माद्विजानां समावर्तनोसरं निरंकुशोऽशौचाधिकारः // स्त्रीशूद्रयोस्तु विवाहस्योपनयनस्थानापन्नत्वेन विवाहोत्तरमेवाशौचाधिकारः // 1 // अथ जननाशौचम् // // गर्भिण्या मासचतुष्टयपर्यंतं गर्भनाशः स्राव इत्युच्यते // तदा गर्भिण्या मासत्रयपर्यंतं त्रिरात्रं चतुर्थमासे चतूरात्रमाशौचं अस्पृश्यत्वम् // पित्रादिसपिंडानां सावमात्रे स्नानाच्छुद्धिः॥२॥ गर्भिण्याः पंचम For Private and Personal Use Only