SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय || 03 || www.kobatirth.org हस्यां तां । समस्यां धनलिप्सया ॥ २१ ॥ ॥ संचरिष्णुर्दिशः सर्वाः । स मुनिस्तत्र चागतः || पामरोक्तां समस्यां ता-मश्रुणोद्वहिरुन्मनाः || २२ || येनामी निहताः कोपात् । सकं जविता हहा ॥ इत्युत्तरपदद्वंद्वं । समस्याया मुनिर्जगौ ॥ २३ ॥ मुनिनोक्ता मिमां सत्या–मित्यामृश्य स पामरः ॥ पुरो नरेशितुस्तूर्ण - मपाठीतत्पदद्वयं ॥ २४ ॥ तदनुत्पत्तिमुचिंत्य । तं नृपः पुनरब्रवीत् । समस्या येन पूर्णेयं । तं मे वद विदांवर ॥ २५ ॥ राज्ञो - परुः स नृशं । मुनिं वनमुपागतं ॥ जगौ त रत्नानां । खनिमुत्खनमेनसां ॥ २६ ॥ तइत्कंठारसाधारो । रसाधारो महाभुजः ॥ अनर्हपरिबर्हेण । वने मुनिमुपानमत् ॥ २७ ॥ जातिस्मृत्या नृपो वाचं यमं तमुपलक्ष्य च ॥ जगौ मुने मेऽपराधान् । तांस्तान मर्षयमय ॥ २८ ॥ तत्तादृग्नवबंधेन । मया त्वं पीमितोऽसि धिक् ॥ इट्टग्राज्यप्रदाता मे । ह्युपकर्त्ता स्वदर्शनात् || २‍ || त्वत्तपोव्ययमप्येव - मकार्षमविदन् निजं ॥ क्रोधश्चांकाल एषोऽपि । मन्निमित्तो दि जह्यतां ॥ ३० ॥ मुनिस्तेनांकुशेनेव । वचसा जातजागरः । तादृग्व्यापारकांतारा-न्मनः कुंजिनमाहरत् ॥ ३१ ॥ ऊचे च धिग्मया राजन् । यत्कमाश्रमणेन हि ॥ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादाण ॥ ८२ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy