SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 1152 11 www.kobatirth.org ऽस्ति । संप्राप्तो विजपुत्रतां ॥ १० ॥ ग्रामोपांते भ्रमन्योग - मन्यस्यतमवेक्ष्य तं ॥ यतिजाधमो हंतुं । प्राग्वैरादयधावत ॥ ११ ॥ तं तं निःकृपं मुष्टि-यष्ट्यादिभिरनेकधा ॥ कोपावेशोऽथ साधुश्च । प्रणितिस्म पूर्ववत् ॥ १२ ॥ अकामादपि निर्जीर्ण-कर्मात् किंचिच्छुजोदयात् ॥ वाराणस्यां महाबाहु - छिंजजीवोऽनवन्नृपः ॥ १३ ॥ परमैश्वर्यलीलानि - रप्रमी विदं ॥ हृतचित्तो महाबाहु - बहुसमयमत्यगात् || १४ || महाबाहुर्मही नाथो - ऽन्यदाataratarः ॥ निश्रमेकमशक्षीत् । पथि यांतमनेनसं ॥ १५ ॥ श्रहो महात्मा कोऽप्येष | महनीयो मनीषिणां ॥ किंचिडुन्मिषतद्वेष-मस्मिंस्तदपि मे मनः || १६ || पुराप्यहं महामान - मेनमन्यमहां ॥ क्वाप्यपश्यमिति स्वांते । चिरं दध्यौ घराघवः ॥ १७ ॥ जातिस्मृत्याथ सस्मार । प्रायं स्वं जन्म सप्तकं ॥ साधुकोपानलज्वाला - कवली कृतजीवितं ॥ ॥ १८ ॥ बुध्वेति वसुधाधीशः । श्लोकार्थमिदमु गौ ॥ विहंगः शबरः सिंहो । छीपी शंकः फणी दिजः ॥ १७ ॥ समस्यां सम्यगेतां यः । सुचेताः पूरयिष्यति ॥ तस्य दास्यामि दी नार - लक्ष दक्ष शिरोमणेः ॥ २० ॥ इति क्षितिपतेर्वाचं । श्रुत्वा सर्वोऽपवज्जनः ॥ गूढप्रौढर ११ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ८१ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy