SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ Shatavain Aradhana Kendra Acharya Sh Kalassagensen Gyantande शत्रुजयारिकापुयाँ । सोऽसुरोऽग्निमदीपयत् ॥ २५ ॥ दह्यमानाः सुरात् सर्वे-ऽप्यास्फलंतः परस्परं माहा ॥ अशक्ता गंतुममुंचन् । प्राणान् वेश्मधनैः सह ॥ २६ ॥ वसुदेवो देवकी च । रोहिणी च। son समाधिना || अग्निनानानं प्राप्य । स्वयं देवत्वमासदन ॥ २७ ॥ बल विष्णू तु देवोक्क्या । बहिर्वृत्वा निजां पुरीं ॥ जीर्णोद्यानस्थितावूज़ | दह्यमानामपश्यतां ॥ २० ॥ ज्वालामालाकुलामेतां । दृष्टुमप्यकमाविमौ ॥ नद्दिश्य पांडुमथुरां । पांडवाननिचेलतुः ॥ ए॥षएमासी यावदप्येषा । सलोका धारिकापुरी ॥ दग्धाग्निना प्लाविता च । पयःपूरेण वार्धिना॥ ॥ ३० ॥ हस्तिकल्पं पुरं प्राप । नक्तानयनहेतवे ॥ विशन् बलस्तदीशेना-दंतेनान्यवेष्टयत ॥ ३१॥ स्वक्ष्वेडाइतकृष्णोऽय । बलं तं सबलं नृपं ॥ विजित्यामोचयत्तत्र । बुभुजाते तु तौ बहिः ॥ ३२ ॥ गन्नयाग्रतः कृष्णः। सतृट् जलकते बलं ॥ प्रैषीस्वयं तु वृताधः। सुस प्वापांशुकसंवृतः ॥ ३३ ॥ ॥ णा इतश्च स जरासूनु-मृगयेन निवर्तयन् ॥ पीतांबरं न्यदन् पादे | मृगबुद्ध्या शरेण सः ॥३४॥ अश्रोत्यायाद कृष्णोऽहं । इतः केनास्मि पत्रिणा ॥ बलेन स स्वमाख्यातु । गोत्रं For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy