SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा० ॥॥ टूक्तिपाटवैः ॥ १४ ॥ नन्नाव्यमन्यथा नावी-त्यामृशन माधवो ययौ ॥ तपस्च्यपि निदानेन । मृत्वा वहिष्वजायत ॥१५॥हितीयेऽयथ गोविंदः। स्वपुर्यामित्यघोषयत् ॥ निपिष्टये ह्यरिष्टस्य । जनाधर्मेषु तिष्टत ॥१६॥ तदस्थाजनः सर्वः । सर्वज्ञो विहरन्नथ ।। नपेत्य समवासार्षी-तत्र रैवतकाचले ॥१७॥ कृष्णोऽन्येत्य जिनं नत्वा । मोहविज्ञविणी गिरं ॥ अशृणोत्तेन प्रद्युम्न-शांबाद्याश्च प्रवव्रजुः॥ १७ ॥ रुक्मिणीजांबवत्याद्या । बह्वयश्च यज्योषितः ॥ जगृहुव्रतमन्याश्च । श्रावकत्वं सुवासनाः ॥ १५ ॥ पप्रच च हरिः स्वामिन् । कदा मे नगरदयः॥ स्वाम्याह ादशाब्दांते । रुष्टो धक्ष्यति सोऽसुरः ॥ ३० ॥ तत् श्रुत्वा विमनाः कृष्णो । ययौ स्वां नगरीं विभुः ॥ अन्यतो विजहारांशु-रिवाज्ञानांधकारनुत् ॥ १॥ - ब्णादेशेन सर्वोऽपि । विशेषाधर्मवाननुत् ॥ दीपायनासुरः सोऽपि । स्वावकाशमलोकयत् ।। ॥ २२ ॥ नहिनो हादशाब्दांते । तपस्सु सकलो जनः । मद्यमांसाशनः स्वेचा-विहार स- मजायत ॥ २३ ॥ उलवान् सोऽमरः पुर्या-मुत्पातानुपकल्पयन् ॥ वात्यान्निस्तुणकाष्टानि । चिपांतस्तथा जनान् ॥ २४ ॥ षष्टिं बाह्याः कुलकोटी-सिप्ततिं तु मध्यगाः ॥ संपीड्य ॥ ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy