________________
Shin Maha
Jain Aradhana Kenare
www.kobatirtm.org
Acharya Shri Kailassagaur Gyanmandir
शत्रंजय
माहा०
॥६५॥
पिष्यति ॥ एए ॥ तस्योपसर्गसंसर्गान् । कोजाय रचयिष्यति ॥ अंबा स तु महासत्वः। स्मरिष्यत्येव मां दृढः ॥ ६॥ ततः कुष्मांडिनी सादा-गर्जपंचास्यवाहना ॥ नद्योतयंती सर्वाशा-स्तत्पुरः स्थास्यति स्थिरा ॥ ६१ ॥ तुष्टास्मि वत्स सत्वेन । तीव्रणानेन तेऽधुना ॥ मनोऽनिलषितं स्वस्य । मार्गयस्व ममाग्रतः ॥ ६ ॥ इति तस्या वचः श्रुत्वा । स एवं व्याहरिष्यति ॥ तीर्थोक्षारं विना नान्यो । मातमेंऽस्ति मनोरथः ॥६३ ॥ युग्मं ॥ वजमूर्ति विनोः कांचि-देहि मे शाश्वतास्ति या ॥ यामर्चयंतोंबुपूरैः । पूरयंति जना मुदं ॥३॥ ततो वदिष्यत्यवापि । तीर्थोहारकरो नवान् ॥ गदितो गतरागैस्त-देहि साई मयाहृतः ॥ ॥६५॥ विनैव मत्पदन्यासं । मान्यतो निदिपेशं ॥ इति श्रुत्वा तदैवासौ । तत्पृष्टे च लगिष्यति ॥ ६६ ॥ ततोंवा शिखराण्यन्या-न्यपसव्येन मुंचती॥ पूर्वस्यां दिशि हेमाशै । सि
नास्यं वदिष्यति ।। ६७ ॥ चैत्यस्य कांचनाख्यस्य । रक्षार्थमसि नाकिन्निः ॥ मुक्तः स्व- नत्या पिहित-धारमुद्घाटय धुतं ॥६॥
इत्यादेशादंबिकायाः। स तउद्घाटयिष्यति ॥ तदैव तत्कांतिन्नरो। बहिरुद्योतयिष्यति ॥
॥६॥
For Private And Personal use only