SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ Acharya Sh Kallassagansen Gyanmandie शत्रुजय मादा ॥७६३॥ ममास्तु शरणं नेमि-नायोऽतःपरमीदृशः ॥ ७ ॥ इत्युक्त्वा सोऽखिलैलोकै-यमाणोऽपि मां स्मरन् ॥ दृढासने निराहारो । निषीदिष्यति सत्ववान् ॥५०॥सकं निषेषोऽयो तस्येत्य-मुपसर्गेऽप्यकंपिनः ॥ निराहारस्य मासांते । नविष्यत्यंबिका पुरः॥ १ ॥ अंबादर्शनसंजात-सम्मदः स क्षणादपि॥स्वतपःप्रत्ययं ज्ञात्वा-न्युत्थानं च विधास्यति ॥ ५५ ॥ वदिष्यत्यंबिकाप्येवं । वत्स त्वं किं विषीदसि ॥ धन्योऽसि तीर्थयात्रानि-रेनान पुण्यानि संनयन् ॥ ५३ ॥ प्राचीनविगमालेपः । प्रत्यब्दं नूतनो नवेत् ॥ प्रतिष्टापदमेषोऽस्ति । शंकुः पुनरत्नंगनृत् ॥ ५५ ॥ संचारय पुनःपं । प्रतिष्टामपि कारय ।। पूर्वत्यागादंशुकानि । नूतनानि नवंति हि ॥ ५५ ॥ अथ वक्ष्यति र. नोऽपि । मैवं मातर्वचो वद ॥ जातोऽस्मि पापवानेव । पूर्वमूर्तिविनंगतः ॥ ५६ ॥ तवादेशानवं लेपं । यदि संचारयाम्यहं ॥ तप्राप्यन्योऽपि कोऽप्यज्ञो-हमिव ध्वंसयिष्यति ॥५॥ तदनंगां परां मूर्ति । प्रसन्नार्पय कांचन ॥ येनांनःस्नात्रपूजानिः । प्रीयते जनमानसं ॥ ॥॥ इत्यनाकर्णितामिव । कृत्वा तरिमंबिका ॥ तिरोधास्यत्यसौ तीव्र-निश्चयस्तु त ॥६३ ।। For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy