________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
||७३
बराः ॥ २४ ॥ नचार्यमाणैर्धवलै-नृत्यन्निनकीजनैः ॥ पठनिदिनिर्वाद्य-मानस्तूर्यैरनेकशः र मादा ॥ २५ ॥ वीक्ष्यमाणोऽक्तिकोटीनिः । स्तूयमानः कवीश्वरैः ॥ व प्यमानो रामानि-श्चिंतयन् नवनाटकं ॥ २६ ॥ चचाल नगवान्नेमिः । स्वगृहाशजवर्त्मनि ।। उपोग्रसेनसदनं । पश्यन सुरकृतोत्सवं ॥ २७ ॥ ॥ श्तो राजीमती स्नाता। सर्वान्तरणनूषिता ॥ श्वेतस्रग्वसना पूर्ण-मासीरात्रिरिवोड्विनी ॥ ॥ सवयस्कसखीवृंद-वृता पद्मेव साजिनी ॥ वरागमनतूर्याणि । श्रुत्वोत्फुल्लांगकानवत् ॥ २५ ॥ ॥ नावज्ञाथ सखी प्राह । धन्ये राजीमति त्वया ॥ किमाराक्षे जिनस्तीर्थे । यल्लब्धोऽयं वरो वरः ॥ ३० ॥ यस्मै देवा नमस्यति । यः प्रभुर्जगतामपि ॥ तदागमनतूर्याणि । श्रूयते शृणु सुंदरि ॥३१॥ यद्यप्यतः स्थितं नेमि । पश्यत्यपि च पश्यसि ॥ आगवतं तथाप्येनं । पश्यामश्चेत्प्रसीदसि ॥ ३ ॥
इति श्रुत्वा समं तानि-मंजीररणितैः स्मरं । जीवयंती गवाक्षांतः । प्राप राजीमती ॥३॥ इतं ॥ ३३ ॥ जगाद स्फारिताहीं तां । सखी सखि विलोकय ॥ त्रैलोक्यसंदरो नेमि-रिति त्वत्पतिरग्रतः॥ ३४ ॥ मिलती चामरे नेमि-मुखज्योत्स्ना विनाव्यते ॥ गगोर्मिसंपृक्तजला
For Private And Personal use only