SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माहा MA शत्रुजय वधूवरविवृश्ये ॥ १३ ॥ सत्कृत्य कोष्टुर्कि कृष्णो । व्यसृजन्नक्तिपूर्वकं ॥ श्राख्यत्न असेनाय । ततो शवप्यसज्जतां ॥ १५ ॥ विवाहासन्न दिवसे । कृष्णोऽपि धारिकापुरीं ॥ प्रत्यर्ट च प्रति॥३॥ धरं । रचयामास तोरणान् ॥ १५ ॥ नच्चैः शृंगारयामासु-मंचान रत्नमयान जनाः ॥ त दंतरेषु मुमुचु-गंधवायजा घटाः ॥ १६ ॥ अश्रो दशार्हा मुशली । शाम च श्रीशिवामुखाः ॥ रोहिणी देवकी रेव-त्याद्या लामामुखा अपि ॥ १७ ॥ सर्वाः संस्थापयामासुः । प्राङ्मुख नेमिमासने ।। नपयामासतुः प्रीत्या । स्वयं च बलशाह्मिणौ ।। १० ॥ युवं । नानांते ने. मिनं सिंहा-सने संस्थाप्य शाङ्गनृत् ॥ नाराचधारिणं बद-प्रतिसरमश्रो व्यधात् ॥ १५ ॥ गत्वाग्रसेनवेदमांतर्बाला राजीमती हरिः॥ कौसुनवसनां तह-दध्यवासयदादरात् ॥२०॥ अथ प्रातस्तु गोशीर्ष-चंदनालिप्तविग्रहः ॥ श्वेतस्रग्हारवसन-श्वामरत्रमंडितः ॥ १॥ पु२ रोगैः कोटिन्निप-कुमारैर्वक्रवीक्षितः॥ श्रीनेमिः श्वेततुरग-मारुरोह रथं वरं ॥२२॥ श्री- नेमेः पार्श्वतोऽनूवन । गजारूढा महीभुजः॥ पृष्टे दशार्दा गोविंदो । मुशली चावतस्थिरे ॥ २३ ॥ तत्पृष्टे शिबिकारूढाः । सर्वाश्चांतःपुरस्त्रियः॥ अभूवन नूषणोजिन-किरणैर्योतितां ॥३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy