SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ।।६५१ ।। www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir ऽहमद्य तत् ॥ ८ ॥ तस्येति साहसादंत-हृष्टो विप्रोऽवदद्वचः ॥ तवैतद्युज्यते नून-मुपकारपरस्य जोः || ९ || समानेऽपि मनुष्यत्वे । राक्षसाप्रकयामि यत् ॥ त्वामहं जीवितव्यं स्वं । रक्षयामीति को नयः ॥ १० ॥ सर्वेषामागतो नूनं । गुरुरित्युच्यते बुधैः ॥ गुरुप्रासैर्निजप्राणान् । रक्षयामीति को नयः ॥ ११ ॥ इत्युक्तवंतं तं जीमो । बलात्स्याप्यौकसि स्वयं ॥ जगाम रोभुवनं । समं नृपतिपूरुषैः ॥ १२ ॥ रक्षोनिः सममेत्याथ । तइहस्तमवेक्ष्य च ॥ महाकायं शिलासुतं । जहर्षोचे च सेवकान् ।। १३ ।। अयं मनाग्यतोऽन्यागा-न्महाकायोsय मानवः ॥ बुभुकितानां सर्वेषां । तृप्तिं जो जनयिष्यति ॥ १४ ॥ इत्युक्त्वा क्रकचाकारान् | पीपयन् दशनान् मुहुः || लोलयन वदने लोलां । चामयन्नहिली क्रुधा ॥ १५ ॥ कोयनपरान् स्वस्य । दर्शनात्कृत्तिकाकरः ॥ श्रट्टहासपरो याव - शहसोऽन्येति तत्पुरः ॥ ॥ १६ ॥ युग्मं ॥ तावत्पटीं त्यजन् भीमो भीषयन् प्रत्युतापि तं ॥ नदस्थानयनाचैल । इव लोहगां धरन ॥ १७ ॥ जनादनजवं पापं । रे पलाद तवोदितं ॥ स्मरेष्टं दैवतं नास्य१ अतिथिः ॥ For Private And Personal Use Only भाहाण् ॥ ६५ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy