SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ Shalin Arache Acharya Sh Kalassagansen Gyanmandir शत्रुजय ॥६५॥ पठन् ॥ ए ॥ तत्पन्नावादलंजूष्णुः । पलादो न जनाईने ॥ जगाविति महीजानिं । शां-12 माहा तात्मेव पुरः स्थितः ॥ ए॥ राजन्नहं जनान् हंतु-मुद्यतोऽपि तवानया ॥ जिनेश्नत्या तुटोऽस्मि । कुर्वेकं मम वांनितं ॥ एए ॥ दिने दिने त्वयैकैक-मयंदानेन मां सदा ॥ राजन प्रीयता स्थेय-ममेयसुखवर्तिना॥३०॥ राजन्यंगीकृतवति । संहृत्य च शिलामसौ ॥ जगा म नित्यमेकैक-मनाति च नरं नवं ॥१॥ कुमारी कलशानाम-पत्रीं यस्या हरेत्प्रगे ।। स लावी रक्षसस्तस्य । नक्षणाय नृपाझया ॥२॥ कीनासपत्रीवाद्यागा-दद्य मन्नामपत्रिका ॥ धिगते राजपुरुषाः। परुषा इह चागमन् ॥ ३ ॥ पुरात्र केवली राज्ञा । पृष्टो रदःकयं जगौ ॥ पांझवेन्योऽद्यापि तेऽत्र । नायांत्यतः कयो दि मे ॥४॥ इति ताक्यमाकर्ण्य । जीमस्तं वीक्ष्य चातुरं ॥ दध्यौ तदुःखदुःखेन । पीडितो हृदयांतरे ॥ ५ ॥ धिग्बलं धिक् शरी. रं च । विपौरुषमिदं मम ॥ धिक् कत्रं येन न पर-प्राणरक्षण शिक्षणं ॥६॥ जंतुः स्वयं ॥६ ॥ विपद्येत । रोगशस्त्राग्निनिर्जलैः ॥ स चेद्दे परप्राण-त्राणायादिकते सुधीः॥७॥ इत्यंतः स्मृतिवान् स्माह । नीमः साहससवधिः॥ याहि विप्र गृहान रक-स्तर्पयिष्ये For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy