SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय मादा० ॥५॥ पि नूनतः ॥ याहि शीघ्रं न चेश्व-स्तत्त्वां व्यापादयिष्यति ॥६॥ स्मित्वोचेऽय महीपा- लः। सत्यं पशुरहो नवान् ॥ मयि रदोनयं शंस-निवा तमसो नयं ॥ ६३ ॥ श्रुत्वे- | त्यथ गिरं शाखा-मृगस्तं प्रत्यन्नापत ॥ शक्तिस्तवेति यद्यस्ति । तदा गच निजेच्या ॥६॥ अत्रास्ते राक्षसश्चमः । कोपनश्चातिकृष्णरुक् ॥ नक्त्वेति वानरः सोऽय । तिरोऽनूझिपिनांतरे ॥ ६५ ॥ इतः वितिपतेः सूनु-वर विद्याविभूषितः ॥ करवालं करे कृत्वो-पकुंकं प्रययौ रयात् ॥ ६६ ॥ तदंबुनि ललन याव-यात्यसौ तहकस्थलं ॥ तावशेषात्स सनशे । दधावे राकसः कणात् ॥ ६ ॥ तावुनौ युपारीणौ । युयुधाते महाबलौ ॥ चिरं पतत्पातयंतौ । वितेः कंपं प्रचक्रतुः॥६॥ खजविद्यापनावेण । राक्षसो नृपसूनुना । जितो बन्नार तत् सेवां। किं नो सिद्ध्यति साहसात् ॥ ६॥ स्मृतः प्रत्युत्तरं दाता । तव वैरिणि वैरवान् ॥ | तव प्रेयसि संप्रीतः । प्रतिझामिति चाकरोत् ॥ ७० ॥ वेषपरावृत्तिकरीं । व्रणरोहिणीमपि ॥ दत्वौषधीं कुमाराय । स धर्म चाददे ततः ॥ १ ॥ विसृज्याथ कुमारस्तं । लीलयोनीर्य तत्सरः ॥ व्यलोकयघनश्रीणा-मकीणां सुखमां ततः ॥ ७२ ॥ क्वचित्पुष्पाणि जग्राह । ॥५॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy