SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra Acharya Shri Kailassagar Gyanmandir www.kobatirtm.org शत्रुजय माहाण ॥५॥ स्थित्वा-कुंच्या धारान् महास्नसां ॥ नित्वा व्योम जहौ प्राणान् । सौधमुद्योतयन रुचा ॥ ॥५२॥ प्राप्ते तस्मिन् दिवं नूप-कुमारोऽसारसार वित् ॥ न सौधं न च योगी-मपश्यकेवलं वनं ॥ ३ ॥ अहो योगस्य साम्राज्यं । जीवितामपि यत् श्रियः ॥ इदृशाश्च ततो मुक्तिः । प्रेत्यासावित्यचिंतयत् ॥ ५५ ॥ योगतोऽयौघविध्वंसो । योगतो मुक्तिसंगमः ॥ योगतः सिझ्यः सर्वा । जायतेसम्यगाश्रितात् || ५ || इत्युचाय ब्रमन दाव-मवामनतलं पुनः॥ स ददर्श महाकुंभ-मंतर्वर्निबकस्थलं ॥५॥ यावत् सिनासुरस्त्येषो । लक्षागतिमनुषणं ॥ तावन्मामेति शुश्राव । गिरं धीरधुरंधरः ।। ॥ ५७ ॥ तक्तारं नृपसुतो-ऽपश्यन् कुंमतटं गतः ॥ अवज्ञा गदिते किं मे । शुश्रावेति मु। हुर्वचः ।। ५७ ॥ अमनुष्यं वनं पश्यन् । स यावत् कौतुके स्थितः ॥ तावत् शाखामृगः कश्चि-तत्पुरः प्रकटोऽनवत् ॥ एए ॥ मउक्तं पशुरित्येष । वीर त्वं मावजीगणः॥ यतो वानरवाक्येना-जैषीशमोऽपि राक्षसान् । ६० ॥ पश्यामूनि करंकाणि । शिखराणीव नूतृतः ॥ निर्वापितानां जंतूनां । कुंझमध्यस्थरदसा ।। ६१ ॥ त्वं तु नशकतिर्दवः । भूनुः कस्या ॥॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy