SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ Shun Mahalin Aradhana Kendra Acharya Shn Katassagarsen Gyanmandar माहा शत्रुजय मेरुवछायुवीजनैः ॥ शोकादिनिस्त्वमप्येवं । बाध्यसे किमिवाधुना ॥ 3 || नवंति किल रा- जानो । वसुधापतयोऽखिलाः॥ तत्त्वं किमु मलार्थ-मवहेलयसि मेदिनीं ॥ ए ॥ संयोगा user - देहिनां नित्यं । नवंति न नवंति च ॥ तत्कृते कः सुधीईर्ष-शोकाच्यामपि बाध्यते ॥ ७॥ स्मर स्वयं प्रतिज्ञातं । प्राक्तनं हि निजं वचः ॥ त्वयावधीरिता गंगा-ऽगमत्तेन मनस्विनी॥ ॥ १ ॥ तैरि, मंत्रिन्नी राजा । बोधितः स्मारितोऽपि च ॥ असुचच्च शुचं बाह्यं । किं तु चित्तान्मनानतु ॥ ३॥ सत्रं विरहव्याप्तः। सागरोपमवत्सरान ॥ चतविंशतिमंगार-तप्तबच्चात्यवाहयत् ॥ ३॥ इतश्व गंगा तं पुत्र-मादाय पितृमंदिरे । गता सन्मानिता जगु-नूनी सुखमास्थिता ॥ ४ ॥ वईमानः क्रमानत्र । गांगेयो गुरुसन्निधौ ॥ आग्रहावन जग्राह । सकला विमसलाः कलाः ॥ ५ ॥ अधीयानो धनुर्विद्यां । पितृबंधोः शरैः स हि ॥ जिगायाषाढपायोद-धा- राः शक्रधनुर्नवाः ॥ ६ ॥ क्रमादशेषशास्त्राणां । शस्त्राणामपि पारगः॥ सोऽनूद्यौवनसंपनः। स्पृहणीयोऽवलाजनैः ॥ ७ ॥ चारणश्रमणा धर्म-मासाद्य स विरागवान् ॥ दयावा | | For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy