SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir मादा शत्रंजय गायां नृपनंदनः ॥ सुस्वप्नसूचितो जातो । गांगेय इति नामतः ॥६॥ तेजोनिस्किर श्व। I कलावानमृतांशुवत् ॥ कविः कविरिवात्यंतं । बुधो विबुधवक्षनः ॥६॥ गुरुवत्सर्वविद्योऽ॥५॥ नूत् । सर्वतो मंगलप्रियः । असत्कर्मणि मंदोऽपि । स महीपतिनंदनः॥ ६ ॥ युग्मं ॥धा त्रोनिः स्नेहधात्रीनिः। स धात्रीपतिनंदनः॥ लाल्यमानोऽनुरोधेन । क्रमेण प्रापन्नति ॥७॥ तयार्थितोऽशांतनयः । शांतनुर्विनयाधिकं ॥ गंगयाथापि मृगया-व्यसनं नामुचवणं ॥१॥ नाम्नापि परिणामेन । पापदिः सर्वश्रा त्वियं ॥ तव स्वामिन युज्यते ना-दिनाअकुलजन्मनः. ॥ स छ वार्यमाणोऽपि । पापाई न यदा जहौ ॥ तदादाय सुतं गंगा । ययौ पितृनिकेतनं ।। ७३ ॥ युग्मं ॥ वनानिवृत्तोऽय नृपो-ऽपश्यन नायाँ मुमूर्व च ॥ लब्धसंज्ञस्त्विकति प्रोच-विललाप शुचाकुलः ॥ 3 ॥ गंगेऽनंगेन रंगेण । मदंगं निबिझैः शरैः। तक्ष्यमाकरणं कथं वीक्ष्यो-पक्ष्यसे क्षत्रियाण्यसि ॥ ५ ॥ हा प्रिये नाप्रियं तुभ्यं । कदापि कृतवानदं ॥ तन्मामेकपदे किं त्वं । जहासि किल सागसं ॥ ६ ॥ कुलामात्या नृपमिति । विह्वलं विरहामिना ॥ नयवाक्यामृतैः संबो-धयामासुरिति स्फुटं ॥ ७७ ॥ स्वामिना श्वज्ञोऽपि । AR ॥3॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy