SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ||६|| www.kobatirth.org सप्त सप्ताहान् । यावत् सम्यक्त्ववान् मृतः ॥ समाधिना सहस्रारे । बभूव सुरसतमः || ६ || प्राग्जन्मावधिना ज्ञात्वा । स सुरो भुवमेत्य च । स्वर्णप्राकारमध्यस्थां । सुव्रतप्रतिमां व्यधात् ॥ ७० ॥ अश्वानुकारि च पुर- स्तत्कृत्वा सुव्रताईतः ॥ नक्तानां पूरयामास । स मनोरथमुच्चकैः ॥ ७१ ॥ ततः प्रभृति तल्लोके । प्रख्यातमतिपावनं ॥ तीर्थमश्वावबोधाख्यं । नृगुकवमभूत्पुरं ॥ ७२ ॥ स यथैकगुणं धर्मं । कृत्वापत्तत्फलं बहु | तन्ना यत्र लज्जते । दातासंख्यगुणं धनं ॥ ७३ ॥ यद् नृगौ नर्मदायास्तत्पुरं कचनिनं ननु ॥ शाडूवलं तेन तत्ख्यातं । नृगुकमनूत्स्फुटं ॥ ७४ ॥ सुव्रताईत्स्नापयो - निर्मला नर्मदा नदी || दीनानदीनान् कुरुते । तरुसंततिशोजिनी ॥ ७५ ॥ तव प्रपातो यन्नीचैः । स्याचैर्मम सेविनां ॥ गतिरित्यमिं निर्यत्र । स्वर्धुनीं नर्मदादसत् || ६ || निम्नगां नर्मदां लोको । वदतु स्वया पुनः ॥ उन्निस्रगेयं यते । जनानुन्निगानपि ॥ ७७ ॥ मुनिसुव्रततीर्थेश - स्तीर्थेशे विमलाचले ॥ ततस्तु समवसृतः । पूजितः स सुरासुरैः ॥ ७८ ॥ तत्र सर्वाणि शृंगालि | पादन्यासैर्जग छिन्नुः ॥ विधाय तीर्थरूपाणि । नृगुकडं पुनर्ययौ ॥ ७ ॥ सौरी ७२ For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहाण् ॥५६॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy