SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ Acharya Shin Kalassagasan Gyantander माहा शत्रुजय श्रुत्वा सागरदत्तस्तत् । सौवर्ण विवमाईत ॥ कारयित्वा निजगृहे । साधुनिः प्रत्यति- Meपत् ॥ ५० ॥ नगरस्य बहिस्तस्य । तेनासीत्कारितं पुरा ॥ शिवायतनमुत्तुंगं । सोऽगानत्रो॥५६॥ तरायने ॥णा घृतकुंअन्य प्राकृष्य-माणेन्य उपदेहिकाः ॥ पूजकैचूर्ण्यमानाः स । तत्रालोक्यातिःखितः ॥६० ॥ वस्त्रेणापनयत्ताः स । कृपावांस्तक्ष्यादय आपूजकोऽचूर्गयत्पाद-घाताच्चत्युच्चरन मुहुः ॥ ३१ ॥ पाखंडिनिः श्वेतपटै-रसि किं रे प्रतारितः ॥ यदेवं मायया जंतून । वृया रक्षसि सागर ॥ ६ ॥ कुम ॥ नपेक्ष्यमाणे च तदा । तदाचार्येऽपि सागरः ॥ एवं विचिंतयामास । धिगहो निघृणानमून ॥ ६३ ॥ गुरुबुद्ध्या कथममी । पूज्यते दारुणाशयाः ॥ आत्मानं यजमानं च । दुर्गतौ पातयंति ये ॥ ६॥ विचिंत्येत्युपरोधाच्च । कृत्वा तकर्म सागरः।। अनासादितसम्यक्त्वो। दानशीलस्वन्नावतः॥६५॥ महारत्नार्जितधन-स्वा निष्टो विपद्य सः॥ जात्यस्तवाश्वोऽयमनू-नबोधायाहमागमं ॥ ६६ ॥ प्राग्जन्मकारितजि- न-प्रतिमायाः प्रत्नावतः ॥ मद्योगं धर्मयोगं च । लब्धवानेष सांप्रतं ॥६५॥ इति श्रुत्वा स जात्योऽश्वो । जातजातिस्मृतिस्ततः॥ जग्राह स्वामिनः पार्चे-ऽनशनं नवन्नीरुकः ॥ ६॥ ॥५६॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy