SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Ka www.kobatirtm.org y San Mahavir Jain Aradhana Kendra anmandit शत्रंजय माहाण ॥५३॥ देशेन । स च वैदेशिना समं ॥ मुनि नत्वाचलच्चारु । चिंतयन् प्रतिरैवतं ॥ ए ॥ क्रमाद- श्रगिरि प्राप्या-नुजं नीमोऽईदालये ॥ गृहीतारात्रिकं संघा-मात्यसंयुक्तमैदत | Uए || विधायारात्रिकं सोऽपि । नीम तमुपलक्ष्य च ॥ अमात्यानवदन्नेव-मितः किंचिहिलोक्यतां ॥ २० ॥ तेऽप्यमात्या विलोक्याथ । प्रोचू राजन नवेदसौ ॥ जीमसेनश्वरैर्यः सन् । प्रतिदेशं विलोकितः॥१॥ इतश्च सर्वैरुत्थाय । राजा संजातहर्षतः ॥जीमसेनं समाश्लिष्य । हर्षात्किचिननाम सः ॥२॥नीमसेनोऽपि तं श्लिष्ट-माश्लिष्याश्लिष्य हर्षनाक् ॥ चुचुंब मूर्ध्नि सत्प्रीति-वल्लीवधनबाष्पमुक् ॥ ३ ॥ इतः प्रोचेऽनुजो लत्या। नीमसेन मया विनो॥ न तत्किंचिदिह स्थानं । यत्र त्वं नावलोकितः ॥ ४॥ क्व भ्रातरत्नवो नूरि । वत्सराणि मया विना ॥ न्यासवइक्षितं राज्यं । स्वीकरोतु नवान् स्वकं ॥५॥ इत्यस्य विनयोक्तेन । प्रमोदपरमानसः॥ सचिव राज्यनारं सों-गीचकार सुसारधीः ॥६॥ जलैः स्नात्वाथ विमलै-ीमसेनः सुवासनः॥ जिनं सात्वार्चयित्वा चा-रात्रिक विधिना व्यधात् ॥७॥ अष्टाहिकां प्रतिदिनं । न ॥५॥३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy