SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ San Anaked Acharya Sh Kalassagansen Gyanmandi शत्रुजय मादा ॥५५॥ यथा धनं ॥ ७ ॥ विना दयां महाधमों । विना सत्यं च वक्तृता ॥ यथा विनाक्षिणी व- क्वं । तथा व्यं विना नरः॥ 1 ॥ कुलकं ॥ इति तचनं श्रुत्वा । सविषादं मुनीश्वरः ॥ अनल्पकृपयोपेतो। जजल्प प्रति तौ वचः ॥ धर्मो नवयामसक-त्र कृतः पर्वजन्मनि ॥ ततो निव्यता वेषा । मा प्राणेष विषीदतां ॥ ए ॥ कुले जन्मापरोगत्वं । सौनाग्यं सौख्यमन्त्रुतं । लक्ष्मीरायुयशोविद्या । हृया रामास्तुरंगमाः ॥ १ ॥ मातंगा जनलकैस्तु । परिचर्यार्यता तथा ॥ चक्रिशक्रेश्वरत्वं च । धर्मादेव हि देहिनां ॥ ए ॥ युग्मं ॥ ततो मात्र गिरी प्राण-त्यागं हि कुरुतां युवां ॥ रैवतं पर्वतं यातं । सर्वचिंतितदायकं ॥ ३ ॥नीमसेन त्वया पूर्वे । जन्मन्यन्यायतो मुनिः ॥ अटादशघटीर्याव-त्पीमितस्तत्फलं ह्यदः ॥ ए ॥ आराध्या न विराध्यते । विबुधैर्दुविधा अपि ॥ तहिराधनतः कष्ट-मिष्टं तत्सेवनात्त्विह ॥ एए । अतः परं च ते नई । नविष्यति न से शयः॥ व्यतीतो ह्यशनः कालो। मा विषादं मनाक्कुरु ॥ ६ ॥ त्वयेयं नाविनी निखिला जिनमंमिता ॥ न त्वत्सदृग्नरः कश्चि-न्महापुण्यो नविष्यति ॥ ७ ॥ मुनेरित्युप For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy