________________
Acharya Shin Kalassagasan Gyantander
शवंजय
मादा
ताहि पुर्यां चंपायां । कत्रीयः परजीवकः ॥ अशोकचंझनामालू-दरिक्षे विरतो गृहा- त् ॥ ३ ॥ नहिनो विचरन् सोऽय । वीक्ष्य जैनतपोधनान् । नत्वापृछच्च दौ ग्य-नंगोपायं दयामयान् ॥ ४ ॥ ऊचुस्तं मुनयो वत्स | प्रमादकलितो नवे ॥ जंतुर्लाम्येत सर्वत्र । | कर्मणा सबलोबलः ॥ ४५ ॥ तत्कर्म त्वन्यथाकन । शक्यते केनचिन्न हि ॥ बाध्यते केवल स्वात्मा । विकल्पैरेव निरं ॥ ३ ॥ विना जोगं न मुच्येत । जीवस्तत्कर्मपंजरात् ॥से. वया रैवता; । कृतया शुलावतः ॥ ७॥ इत्युक्त्वा विरतेऽश्रेषु । स ययौ रैवताचलं ॥ चित्तालिलाव सनक्तिः। प्रातनोत्स तपः स्थिरः॥४०॥ कियनिर्दिवसैरंबा-देवी प्रीतिपरेत्य
॥ अदात्स्पर्शोपलं तस्मै । स्पर्शाखाहस्य हेमकृत् ॥ ४ ॥ गत्वाच स्वपुरं नृत्यान् । स्थापयित्वाथ नरिहाः ॥ राज्यमर्थबलालब्ध्वा । सर्वसौख्यान्यभुंक्त सः॥ ५० ॥ अौकदा चकारासौ । चिंतां चेतसि चारुधीः॥ धिग्मे जीवितमर्थ च । राज्यं च निखिलाः स्त्रियः॥५१॥ अंबिकायाः प्रसादेन । सर्वमेतदुपार्जितं ॥ तामेव न स्मरामिच । न नमामि च पापवान् ॥ ॥ ५५ ॥ युग्मं ॥ अथ संघस्य सामग्री । कृत्वान्येयुः स संयुतः ॥ स्वजनैरचलच्चिने-ऽचलः
॥
४
॥
For Private And Personal use only