SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४७ ॥ www.kobatirth.org ॥ ३१ ॥ इतश्वेश्वरदत्तस्तं । वीक्ष्यं स्वस्योपकारि ॥ उपलक्ष्य च राजानं । विज्ञप्यामोचयद् द्रुतं ॥ ३२ ॥ नावं चारोह्य तं शीघ्रं । कियनिर्दिवसैर्निजं ॥ प्रागात्पृथ्वीपुरं नाम । पुरं महापराक्रमः || ३३ || जीमसेनः समुत्तीर्य | वाहनाचीक्ष्य कंचन ॥ देशांत रिणमादस्म । स्ववृत्तं तत्पुरस्तदा ॥ ३४ ॥ सोऽपि तद्वृत्तमाकर्ण्य | मा विषीदेति च ब्रुवन् ॥ नीत्वा सदैव तं चेले । प्रतिरोहणपर्वतं ॥ ३५ ॥ गतौ पथि तौ तूर्ण-मीतुस्तापसाश्रमं ॥ मुनिं वृद्धं च जटिल - नामानं नेमतुर्मुदा || ३६ || अस्मिन् कणे जांगलाख्य- आगाज टिलसन्निधौ ॥ शियः कुर्वन्नमस्कारं । गुरौ विनयवामनः ॥ ३७ ॥ पत्र जांगालं शिष्यं । जटिलो कुटिलाशयः ॥ वत्स त्वमधुना यातः । कुतः कथय तन्मम ॥ ३८ ॥ श्रश्राह जांगलः स्वामिन् । सुराष्ट्रायामहं गतः || शत्रुंजयोज्जयंता । कृत्वेतो जिनपूजनं ॥ ३९ ॥ तीर्थयोः कथ्यते कीदृग् । महिषैर्मदिमैतयोः ॥ ये न जानाति जनता । केवलं वेत्ति केवली ॥ ४० ॥ जवश्यसुखं सर्वे । नृणां स्याद्यडुपासनात् ॥ विशेषादुज्जयंताई - महिमानममुं शृणु ॥ ४१ ॥ कांतिं कलाव कमलां । प्रभूतां चक्रवजिणोः ॥ यदाराधनतो जंतु- र्वनेताशोकचंश्वत् ॥ ४२ ॥ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहाण् ॥ ए७॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy