SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ Acharya Sh Kalassagar Gyanmandir San Maha Jain Aradhana Kendra शत्रंजय ॥५३॥ व्यजिझपन ॥ स्वामिन् कोऽयं मुनिः कुर्या--त्किमुदग्रं तपस्तरां ॥ ४ ॥ ततः शक्रोऽप्यव- 1 माहा धिना । तस्य ज्ञात्वा विचेष्टितं ॥ प्रोवाच देवान श्रुणुतै-तच्चरित्रं महाद्भुतं ॥ ४ ॥ जबूहिपेऽत्रतरते । श्रावस्त्यस्ति पुरी वरा ॥ तत्रानूछज्सेनाख्यो । नूपतिYरित्नाग्य नृत् ॥ ५० ॥ जिनार्चनपरो नित्यं । जनतारंजनव्रतः ॥ सर्वैर्गुणैरतिश्रेष्टो । ज्येष्टोऽनूत्स च र राजसु ॥ ५१ ॥ सुन्नशकुदिजस्तस्या-नवदेष तनूरुहः ।। नीमसेनानिधो नीमो । द्यूतादिव्यसनी सदा ॥ ५॥ अन्यायैकगृहं शश्व-लोकसंतापकारकः ॥ गुरूंदवांश्च पितरौ । हिषन सोऽनूत्कुलक्षणः ॥ ५३ ॥ प्रादात्पिता क्रमेणाथ । नीमसेनस्य तादृशः ॥ यौवराज्यपदं राज्य-पदादपि मनोहरं ॥ ५॥ स लब्धयौवराज्यश्री-रन्यायैकनिकतनं ॥ परस्त्रियं परव्यं । हरन् पीमयति प्रजाः॥ ५५ ॥ अन्यदा सकलैर्लोकै-र्वजसेनो महीपतिः ॥ समेत्य नीमपुर्नीति-दुनर्विज्ञत इत्यपि ॥ ५६ ॥ राजसूनोर्न चैतस्य । विज्ञप्तो युज्यते विनो॥ तथापि चेतसि किय-दुःखं स्थापयितुं कमाः ॥ ५७ ॥ आकंठमस्य उायैः। संस्कृताः स्मो महीपते ॥ तक्ष्मृिश्य प्रजापाल । यथोचितमुपाचर ॥ ५० ॥ श्रुत्वा राजेति तं लोकं । सांत्वयि ॥५३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy