SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माहाण शवजय गं यति रैवतः ॥ ३७॥ श्रीमान्नेमिजिनोऽयं तु । समाश्रयति सर्वदा ।। मुक्त्वान्यनूनधि-1 यो । वर्ण्यते स कथं बहु ॥ ३० ॥ यथा दानानि दोयते । तप्यतेऽय तपांसि च ॥ शत्रुज॥५३॥ यमुख्यशृंगे । तश्रात्रापि सुखाप्तये ॥ ३५ ॥ समुसिकतासंख्या-रसना वाक्पतिर्वहन ॥ यदीयं न गुणग्रामं । वक्तुमीशो जनातिनं ॥ ४ ॥ तस्यैव चरितं शक्र । शृणु नूभृदधीशितुः ॥ चित्रं पवित्रं कष्टत्रं । लवित्रं सर्वकमणां ॥१॥ पुरा माहेश्कल्पस्य । माहेशस्त्रि दशाग्रणीः ॥ चैत्र्यां शत्रुजययात्रां । कृत्वा सुरगुणैर्वृतः ॥ ४२ ॥ वैशाख्यां पूर्णिमायां तु सी।नंतु नेमिनमादरात् ॥ रैवते गिरिनायेऽस्मिन् । विशुःज्ञत्मा समागमत् ॥ ३ ॥ युग्मं ॥ नीत्वा पयांसि कुंकेन्यो । नदीच्यश्च सरोगणात् ॥ जिनं स्नात्वार्चयित्वा च । स प्रासादाहहिययौ ॥ ४ ॥ तत्र कोऽपि समागत्य । सुरः शक्रमुवाच च ॥ स्वामिन् ज्ञानशिलासीनो । मुनिः कश्चित्प्रवर्त्तते ॥ ४५ ॥ मुनितिः सेवितो लदै-यदैश्च क्षमया युतः॥कुर्वनस्ति त. पस्तीनं । सर्वाघध्वंतिमूर्तिलाक् ॥ ६ ॥ श्रुत्वेति च समुत्थाय । नमन शको जिनाधिपं ॥ एत्य ज्ञानशिलां नत्वा । मुनिं तं च पुरोऽविशत् ॥ ४ ॥ निविष्टं तत्र माहें । देवाः सर्वे ॥५३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy