SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ||२३|| www.kobatirth.org कैः ॥ नास्वानपि ययावस्तं । सैन्ये चापि निजालये || १५ | | विज्ञातायां विज्ञाव - रामबलं प्रति || रक्षोयोधा अढौकंत । प्रेरिता रावणवा || २३ | प्रोत्तस्थुरथ काकुत्स्य -नटा वीररसोनटाः || नटीमिव नर्तयंतः । करस्थां खजवारीं ॥ २७ ॥ तिरयंतः शव्योम । ध्वानयंतो दिशः स्वनैः ॥ दारयंतो महीं पादैः । कंपयंतो गिरीनपि ||१|| नछेलयंतः पाथोधीन् । जयंतो महीरुहान् ॥ नृत्पततः पततश्च । जटा जघ्नुः परस्परं ||२|| सु॥ अथ रावणहुंकार - प्रेरिता रजनीचराः ॥ वनंजुर्वानरजटान् । तटवृक्षानिवोर्मयः ||३|| श्रोत्थितं च सुग्रीवं । निवार्य हनुमान स्वयं ॥ अन्यगाहत कोपेन । वीरो राक्षसवादिनीं ॥ ३१ ॥ ततो माली धनुस्तूण-माली गर्जन्म होर्जितं ॥ आदिप्याढौकत क्रोधा-योहुँ हनुमता स्वयं || ३२ || मिथोऽस्त्रैरस्त्रसंघातं । वेदयंतौ महानटौ ॥ प्रभूतां विश्वःप्रेक्ष्यौ | प्रलयार्काविवोद्यतौ ॥ ३३ ॥ श्रीशैलो मालिनं चक्रे । निरस्त्रं हस्तलाघवात् ॥ यावत्तावरशायागा-इको वज्रोवरः स्फुरन् || ३४ ॥ सबूत्कारैर्बंधिरय-नाशाः पवननंदनः || तिरयामास तं बालैः । प्रावृट्काल इवाचलं ॥ ३५ ॥ श्रहो वीराविमौ घोरौ । परस्परमवावया ॥ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ५२३॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy