SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kenar Acharya Shalassagan Gyanmande राजय रुणश्चिरं ॥ १४॥ शरपाषाणसंपर्क-नवो वह्निमृतेष्वलं ॥ रणतीर्थ दहन वृतान् । संस्का- माहा० 32 रायानवत्तदा ॥ १५ ॥ जायमाने तदा युः । परस्परजपेवया ॥ नइतेषु नटेष्वासी-ऊयश्री १५२२॥ दोलया चला ॥ १६ ॥ संदेदशंसिनि जये । रामकेपनोदिताः ॥ आढोकंत रणायोच-रांज नेयादयो नटाः॥ १७ ॥ अथ रदोवले नग्ने । वीरौ हस्तप्रहस्तकौ ॥ रणायाधावतां सद्यो । धन्वपाशीरथस्थितौ ॥ १७ ॥ इतश्च रामसैन्याद् हौ । नलनीलो महाकपी ॥ सन्मुखीनावुदस्थाता-मयुध्ये तां च ौ तयोः ॥ १॥ तेषां रथानां निर्घोषा-नसहंती वसुंधरा || आरराटेव चित्का- रात् । पुस्फोट चसमंततः॥णाश्तो नलकपिर्हस्तं । प्रहस्तं नीलवानरः॥ अवधीत्पुष्पवृष्टिश्च । दिवोऽनूदेवनिर्मिता ॥ २१ ॥ हस्तप्रहस्तनिधना-दशाननवलादध ॥ मारीचः सिंहजघनः।) स्वयंभुः सारणः शुकः ॥ २२॥ चंशर्कोदामबीनत्साः। कामादो मकरो ज्वरः ॥ गन्नीरः ॥३२॥ सिंहरण्यश्च । रथ्या अन्येऽप्युपासरन् ॥ २३ ॥ ॥ मदनांकुरसंताप-प्रथिताक्रोशनंदनाः ॥ऽरितानघपुष्पास्त्र-विघ्नप्रीतिकरादयः ॥ २४ ॥ वानरा योधयित्वेति । राक्षसान जघ्नुरुच्च For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy