SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir Era शत्रंजयचास्थापयन्मुदा ॥५६॥ सा तत्रापि महातीर्थ-कर्तव्यं निरमापयत् ॥ तस्या नाना च त- तीर्थ । पप्रथेऽपायनाशनं ॥ ५७ ॥ ढंकायां च पुरि प्रोञ्चैः। कौशल्या वृषन्नप्रनोः ॥ संस्थाप्य प्रतिमां चैत्ये । गुरुणा प्रत्यतिष्टिपत् ।। ए॥ प्रत्नाविनी सुप्रनाथ । शांतिचैत्यं महोनतं ॥ वलयां कारयामास । प्रतिष्टायामहं तथा ॥ एए ॥ रामः कांपिल्यनगरे । वामनाख्ये च लक्ष्मणः ॥ कारयामासतुस्तुंगौ । प्रासादौ परमाईतः ॥ ६ ॥ अन्यैः कुमारैः सामंत लीकैश्च नक्तितः । लामंझलेन चैत्यानि । कारितान्यतां तया ॥६१ ॥ निर्माय यात्रामिति स । सर्वतीर्थेषु नूपतिः ॥ पुनः स्वपुरमापेदे । महोत्सवमयं मुदा ॥ ६ ॥ नवोदिनोऽथ नृपतिः । सन्नामेत्य च तान सुतान ॥ राज्यायाकारयत्प्रीत्या । प्राप्य तेऽप्यानमन विभुं ॥ ६३ ॥ कूटपेटाथ कैकेयी । विज्ञायावसरं तदा ॥ पूर्वदत्तौ वरौ नूपं । प्रार्थयामास नक्तितः ॥ ६ ॥ राज्यं मत्सूनवे देहि । चतुर्दशसमाः पुनः॥ रामोऽरण्ये प्रवसतु । लक्ष्म- णेन समं नृप ॥ ६५ ॥ अकालवजपातान-मिति श्रुत्वा वचो नृपः। मुमू च लब्धसंझस्तस्थावुहिममानसः ॥ ६६ ॥ ज्ञात्वा रामो नमस्तातं । ससीतालक्ष्मणो वृतं ॥ तदैव वन ए॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy