SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ Shun Mahavir Jain Aradhana Kendra Acharya Shin Gananda माहाण शत्रंजय मत्नां स । ददावस्मै च साशिर्ष ॥ ४५ ॥ नामंमलोपरोधेन । ततो दशरथो नृपः ॥ स्वज- Yन्म सफलं कर्तुं । प्रतितीर्थमथाचलत् ॥ ४६ ॥ चतुर्निस्तनयैर्युक्तो । मंझलीकेन्यराणकैः ॥ ए यचन् पंचविधं दान-मर्जयत्सुकृतं नृपः ॥ ४ ॥ ततो देवालयन्यस्त-जिनपूजनतत्परः ॥ का स्थाने स्थाने पुरे चैत्य-मानमन् स ययौ पथि ॥ ४ ॥ क्रमायुजये शैले। स ननाम जिर नेश्वरान् ॥ तत्रोच्चैः कारयामास । प्रासादं च नराधिपः ॥ ४ ॥ तत्रान्यय॑ गुरून नक्क्या। ददद्दान यथाविधि ॥ श्रीसंघसहितः शैला-नरेशोऽवततार च ॥५०॥ इतश्चंझनासाख्ये । पत्तने जानकी जिनं ॥ चंझन्नं नव चैत्ये-ऽस्थापयत्कारिते स्ययं ॥५१॥ तं प्रतिष्टाप्य चानर्च । गुरूंश्च प्रत्यलानयत् ॥ सतीशतस्तुता सीता-व्यधात्तीर्ये प्रत्नावनां ॥ ५५॥ ततो रै वतके शैले । नेमिमानर्च नूपतिः ॥ दत्वा दानं सुपात्राय । तीर्थोबारमचीकरत् ॥ ५३ ॥ र वीक्ष्याश्रो बरटं शैलं । कैकेयी तत्र सोत्सुका ॥ जगाम पत्यनुमता। साई रामादिसूनुनिः ॥ ५५ ॥ तत्रासौ नेमिनश्चैत्ये । कारिते बरटेन सा ॥ महोत्सवं व्यधानतया । ददौ दानं तयार्थिषु ॥ ५५ ॥ तदेव जर्जर किंचि-चैत्यमालोक्य सार्तिता ॥ सङ्गीचकार कैकेयी । नेमि ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy