SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shin Ka Gyanmandir शत्रंजय मादा ME जिनः ॥ लाख्यमानोऽप्सरोनिश्च । क्रमाद्यौवनमासदत् ॥१७॥ चंशेज्ज्वलश्चंलक्ष्मा । ना- ना चंप्रन्नो विभुः ॥ सार्धधन्वशतोत्तुंगो । वनूवानंदक्किनः ॥ १७ ॥ कृतोशाहो प्रनू राज्यं । पैतकं चाप्यपालयत ॥ सापटपर्वलकाणि | समर्मगजिनांगकः ॥ ३०॥ पोषक त्रयोदश्या-मनुराधास्थिते विवौ ॥ अपराह्ने विभुर्नेजे । सहस्रेण नृपैतं ॥ १ ॥ व्रतादयो गते मास-त्रये फाल्गुनके सितौ ॥ सप्तम्यामनुराधायां । केवलज्ञानमाप सः ॥ २२ ॥ च तुर्विधात्ततो देवा । विज्ञायावधिना कशात् ॥ केवलज्ञानकल्याणं । कर्तुं त्वरितमाययुः ॥२३॥ । श्रुत्वा समवसरणे । देशनां जगदीशितुः ॥ पुनः प्रापुर्निजं स्थानं । सर्वेऽपि त्रिदशा मुsदा ॥ २४ ॥ ततश्च विदरन स्वामी । संयुतोऽतिशयैर्वरैः ॥ प्राप शत्रुजयं शैलं । सर्वार्हत्परिशीलितं ॥ २५ ॥ कृत्वा प्रदक्षिणां राजा-दनी चंझनः प्रभुः ॥ स मुनिः समवासार्षी-वर्षन पुण्यजलं गिरा ॥ २६॥ महिमानं महीयांस-मुक्त्वा तीर्थस्य तीर्थपः॥ तच्च प्रदक्षिणीकृत्य । चंज्ञेयानमवाप सः ॥ २७ ॥ सगराहृतपायोधि-तीरे ब्राह्मीनदीतटे ॥ चंशेद्यानापरे नागे । जिनेशः समवासरत् ॥ २ ॥ कृते समवसरणे । देवरेत्य जनवजाः ॥ अनमंस्तु ज ॥४६३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy