SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kenare Acharya Shin Kasagarson Gyantande माहाण शत्रंजय यसुखाकराः ॥ ७॥ व्यंतरेश निशम्येति । तदैवोनिश्नक्तयः ॥ चक्रुस्तत्र निजोत्साहात् । प्रासादान्नूतनानिव ॥ ॥ चमत्रानवच्छत्रु-जये तीवरे ननु ॥ नहारो व्यंतरेशणा-मन॥४६शा य॑सुकृताकरः ॥ १ ॥ ॥ इत्यष्टमोहारः॥ अथाष्टमजिनेश्स्य ( चारुचंझनस्य च ॥ चंझनस्य चरितं । संशोपादिह तन्यते ॥ ॥जंबहीपेत्र जरते । परी चंशनना वरा ।। अस्ति शस्ततरानेक-जनता जनितस्ततिः॥१२॥ तत्र राजा प्रजारागा-दागामुकगुणस्पृहः॥ जितारातिमहासेनो। महासेनान्निधोऽन्नवत् ।। १३ ॥ लक्ष्मणा नाम तत्पत्न।। गतलदमेंऽशीलनृत् ॥ अन्नूदनूमी दोषाणां । परिवारेऽतितोषिणी॥१४॥ सान्यदा सुखशय्यायां । सुप्ताधिव्याधिवर्जिता॥ - स्वप्ना-निशाशेषे व्यलोकयत् ॥ १५ ॥ कृष्णचैत्रेय पंचन्या-मनुराधां गते विधौ ॥ वैजयं- ताहिमानात्त-कुशाववतरधिभुः ॥ १६ ॥ पूर्णेऽय काले पोषाख्ये । मासि कृष्णे सुलक्ष्मणा ॥ हादश्यामनुराधायां । सुतरत्नमजीजनत् ॥ १७ ॥ कुमारोनिः सुरेंश्च । कृतजन्मोत्सवो . ॥४६ ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy