SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Acharya Sh atasagar Gyantander शत्रंजय के । रजोनिः कोनयन्महीं ॥ ६ ॥ समं शक्रेण नूशकः । सोऽपि सांतःपुरो जिनं ॥ अपु- मादा 1 नस्क्रियशोकाय । ययौ नंतुं धृतादरः ॥ ६५ ॥ तत्र समवसरण-स्थितं ज्ञानधरं जिनं ॥ तौ। MUGINS त्रिःप्रदकिणीकृत्य । नेमतुर्नुतितत्परौ ॥ ६६ ॥ जय स्वामिन्ननंतान-जनशोकापनोदक ॥ यां तरव्याधिहरण-प्रवीणाय नमोऽस्तु ते ॥६७ ॥ स्तुत्वेति तौ नक्तिपरौ । यथास्थानं निषीदतः॥ स्वाम्यपि क्लेशहरणी। वाणीमित्युजगार च ॥६॥चक्रिनसारः संसारः। सौख्यं राज्यं च न स्थिरं । पुत्रमित्रकलत्राणि | बंधनानि दृढान्यपि ॥६ए । रोगशोककर दे। विषया विषयातनाः ॥ नोगिनोगसमा नोगा। जीवितं जलबिंवत् ॥ ७० ॥ कणे यद दृश्यते रम्यं । तत्कणांते तु दारुणं ॥ तत्वादिहास्ति संसारे । तत्वादन्यत् स्थिरं न हि ॥१॥ वध्यते केवलं पाशैः । कुटुंबविणात्मकैः ॥ संसारकारागारस्था । विझांसोऽपि प्रमादतः ॥ ॥ २॥ विरलास्ते नवंत्यत्र । कृष्णचित्रकसनिनाः ॥ जवाब्धा विषमावर्ने। न वाह्यते हि ये नराः ॥ ७३ ॥ देशनावाक्सुधां पीत्वा । प्रनोरिति स चक्रनृत् ॥ दुःखहालाहलं मुक्त्वा। 4G व्याजहार मुदा जिनं ॥ ४॥ कर्माधीनं जगत्स्वामिन् । तदमीनिः कश्यं कृतं ॥ षष्टिसह ताह | || For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy