SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra Acharya Shil kailag Gyanmandit शत्रंजय ॥४४॥ ही ॥ ५३ ॥ तस्याः पूरैः प्रसर्पनिः । पार्थवासिजनः स्थली ॥ आरुह्य वारिधौ हीप-वदस्था- माहाण देहमात्रनुत् ॥ ५५ ॥ प्रलये वारिधिरिख । स पूरो वृहिमाप्नुवन् || जाने समग्रं नरतं । क हीपोपमं ॥ ५ ॥ पाहि पाहि विन्नो तस्मा-दन्नसोऽस्मानिमऊतः॥ नाथान्यथा गतनाथा-निव नेता यमः वयं ॥ ६ ॥ जिनागमनपुत्रांतः । देशप्लावविसंस्थुलं ॥ विमौ. जाश्चक्रिणं प्राह । वितर्कः कोऽत्र ते स्थिरः॥ ५७ ॥ त्यज पुत्रशुचं चक्रि-स्ता स्वामिनं नज ॥ स्वामिप्रणामजं पुण्यं । शोकान्मा विफलीकुरु ॥ ५० ॥ नगीरथं जकुसुतं । रोधायादिश वारिणः ॥ स हि नागकुले तात-दोषमार्टा नविष्यति ॥ ५ ॥ श्रुत्वेति चक्री निःश्वस्य । किंचिदश्रूणि धारयन् ॥ नगोरगं समाढूय । निजस्यांके न्यवेशयत् ॥ ६ ॥ आघ्राय वदने मूर्ध्नि । चुंवित्वा तं च सोऽवदत् ॥ वत्स नारतवंशस्य । प-श इयदं किमुपागतं ॥ ६१ || दवदग्धमारण्ये । त्वमस्मत्कुलसंततौ ॥ अवशिष्टांकुर श्व । वि- ॥४॥ यसे महजनतौ ॥ ६ ॥ तत्त्वं लोकस्य रहायै । व्रज गंगां पुनर्नय ॥ मुख्यप्रवाहं दंन । - ज्वलनप्रत्नसेवनात् ॥ ६३ ॥ इत्यादेशं समासाद्य । समं सैन्यैर्जगीरथः ॥ चचाल बादयन्न For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy