SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Acharya Shin Kasagarson Gyantande San Anda शत्रंजय ने ॥ तृतीयेहयुत्सवात्सूनो-दर्शनं चंसूर्ययोः ॥ ३१ ॥ षष्टेग्युत्सवतो गोत्रा-नुसृत्या कर्म- माहा निर्यसौ ॥ न जेष्यतेऽतोऽर्हत्सूनो-रजिताख्यां नृपोऽकरोत् ॥ ६ ॥ सशून्यं सगरं कर्तुं । ॥४॥ विशून्या सगरान्निधा । परस्यासीत्पुनगोत्र-मंत्रवाणीपवित्रिता ॥ ६३ ॥ धात्रीनिः शक्रम तान्तिाब्यमानोऽथ पंचन्तिः॥ व्रतं समितिलिरिव । स्वामी वृश्मिवाप्तवान् ॥६५॥ विश्वालंबनयष्टिः सन् । जिनो यष्टयवलंबितः॥ मंद मंदं ददौ पादान् । नवाब्धि स्ताघयन्निव ॥६५॥ केकीनूय हयीनूय । गजीनूय च केचन ॥ स्वामिनं रमयामासुः । सुराः शकनियोगतः ॥ ६ ॥ इत्यं बालोचितां क्रीमां । संसारविरतोऽपि सन् ॥ चकार पित्रोदेवानां । प्रमोदाय च सय प्रभुः ॥ ६ ॥ स कलाः सकलाः काले । गुरुतो गुरुतोषकृत् ॥ अधीतेस्म सुधीः पित्रोः। प्रसत्त्यै सगरः क्रमात् ॥ ६ ॥ चामीकरसमानानौ । तावुनौ भुवि नूषणौ ॥ प्रापतुर्विल- ॥४॥ है सलम-लकणौ मध्यमं वयः ।। ६ए । अाईपंचमकोदंग-शतान्युत्तुंगविग्रहौ ॥ निस्मीमरू प लावण्यौ । तावनूतां जगन्मुदे ॥ ७० || जानन लोगफलं स्वस्य । विभुः पित्रोश्च हर्षदः ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy