SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माहाण शत्रुजय तस्ततः॥ पूर्ववत्प्रभुमादाय । प्रीत्या पश्यन् पुनः पुनः॥ ५० ॥ मन्यमानो निजं धन्य- ममरैः श्रितसन्निधिः ॥ जितशत्रुनृपागारं । कणादासादयन्मुदा ॥ ५१ ॥ प्रतिद्वंदमपाचक्रे । ॥१॥ मातुर्निशं च देवराट् ॥ मुक्त्वा प्रभुंच पटख्यंके। दीपं नंदीश्वरं ययौ ॥५२॥ तत्राष्टौ दि अवसान याव-नजन्मोत्सवं सुराः॥ कृत्वा स्वं स्वं पदं प्रापु-जिनधर्मपरायणाः॥ ५३॥ - यशोमत्यथ संपूर्ण-दोहदा पूर्णकालतः ॥ प्रासूत तनयं पूतं । तस्मिन्नेव निशाकणे ॥५॥ स्नात्रोत्सवे दृष्टमपि । स्व दृष्टमुत्सुकः ॥ नत्तुंगमुदयारिंश-गारुरोहाथ नास्करः ॥ ॥ ५५ ॥ नास्करस्य करश्रेणी । जिनवाणीव विश्वगं ॥ तमोऽहरध्यधाच्चोच्चैः। समंतात्कमलोदयं ।। ५६ ।। राजा प्रातः पुत्रजन्म-शंसिने बहुदानतः॥ आजन्मांतं रोरत्नावं । दल यामास हर्षतः ॥ ५ ॥ तदा च धनदः शक्रा-देशातस्मिन् पुरेऽखिले ॥ हिरण्यरत्नवासां* सि । ववर्षाषाढमेघवत् ॥ ५० ॥ न तैरपि महेश्स्या -पूरि दानमनोरथः ।। व्यर्थयन देवगोव- क-शंखचिंतामणीनपि ॥ एए ॥ ध्वजतोरणमाणिक्य-स्वस्तिकागुरुदामतिः ॥ जातः ससर्वत्र नगरे । तदा कोऽप्युत्सवो महान् ॥ ६ ॥ स्थितिप्रतिस्थिती राजा । चकार हितीये दि ॥१॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy