SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir in Aradhana Kendra Acharya Sh Kalassagensen Gyantande शत्रुजय ॥१६॥ अन्यदा चालायां । सुप्तजाग्रदवस्थिता ॥ अपश्यहिजया स्वप्नान् । निशाशेषे चतुर्द- माहा० श ॥ १७ ॥ गजसिंहवृषांनोज-वासा दाम शशी रविः ॥ ध्वजकुंजसरोवाईि-विमानमणिवह्नयः॥१॥ एवं स्वप्नास्तया स्वास्ये। प्रविशंतो विलोकिताः॥ लेनेच परमानंद-सुखसौहित्यमुत्तमं ॥ २ ॥ ॥ राधशुक्ले त्रयोदश्यां । रोहिण्यां मृगलांबने ॥ विमानाहिजयाद्देवो-ऽनुत्तरानवसंदयात् ॥ २१ ॥ व्युत्वा निशीथे तत्कुक्षा-वततार समाधिना ॥ नद्योतश्च महान् जझे। सुखं नारकिणामपि ॥ २२॥ ॥ इतश्च युवराजस्य । सुमित्रस्य प्रिया निशि ॥ यशोमत्यपि तान् स्वप्नान् । अपश्यत्सुप्रमोदिनी ॥ २३ ॥ प्रातः स्वप्नांस्तथावस्थान् । पतिभ्यां ते ततो मुदा ॥ शशंसतुरिमौ चाप्य-पृवतां स्वप्नपाठकान् ॥ १॥ विजयायां जिनोत्पत्तिं । यशोमत्यां च चक्रिणः ॥ नत्पत्तिकथयितुंस्तौ । मुदामीणयतां धनैः ॥ ॥ २५ ॥ गर्नानुनावतो राझ्यौ । जीवानामनुकंपया ।। अनूतां ते स्वन्नावाच । मंदयाने सु- ॥१६॥ दोहदे ॥ २६ ।। पूर्णेषु मास्सु नवसु । सार्धाष्टमदिनेष्वथ ॥ गतेषु माघशुक्लाष्ट-म्यां च रो-ॐ हिणिगे विधौ ॥ २७ ॥ निशीथे विजयादेवी । हेमवर्ण गजांकितं ॥ असूत तनयं पूतं । जग For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy