SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४१५॥ www.kobatirth.org नां । यत्र नांदेरहर्निशं ॥ धर्मनूपचमूतूर्यै-रिव पापनृपोऽनशत् ॥ ७ ॥ मुक्तिं गतेष्वसंख्येषु । चैकः सर्वार्थसिद्धिः ॥ अनूदाय विनोर्वशे । द्वितीयैकजिनावधि ॥ ८ ॥ तथा च पुत्रपौत्रेषु । क्रमात् पात्सु निजाः प्रजाः ॥ इक्ष्वाकुवंशः सत्यार्थो । जिनध्यान विशुद्धधीः ॥ ॥ तस्यां निर्जितशत्रु श्री - र्जितशत्रुर्महीपतिः ॥ श्रासीदसीमगरिम- गुणमाणिक्यरोहणः ॥ १० ॥ || रिपूणां मार्गणानां च । ललाटेऽकरपंक्तयः । दानं वितरता येन । लोपिता दैवनिमिताः ॥ ११ ॥ तस्यानुजो गुणैः सारः । सारवान् ज्येष्टनक्तिमान् | युवराजोऽनवन्नान्ना । सुमित्रो मित्रवने || १२ || जितशत्रुनृपस्यासी - दास्यदासीकृतेंडुना ॥ ' विजया तस्य विजयाख्या - खिलपत्नी निदर्शनं ॥ १३ ॥ शीलशैल स्थिता यासी - दसीमगुणसंगता || लोकचित्तस्य वा । दुर्गापतिगृहा || १४ || परुघ्यविशुद्धा या । हंसीव सुविवेकिनी ॥ निमैले मानसे पत्यु - वासस्थानमसूत्रयत् || १५ || जगन्मित्रसुमित्रस्य । युवराजस्य च प्रिया ॥ यशोमती नाम यशो-मती सच्चरितैरनूत् ॥ १६ ॥ तारुण्यारण्यसंचारि - कामतृष्णातुरं मनः ॥ सारंगं स्वगुणैः पत्यु - रवमायानमंथरा ॥ १७ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण् ॥ ४१५॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy