SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Acharya Sh Kasagarson Gyanmande Shaharlain Arhana Kenda माहाण शत्रुजय ॥ ए६ ॥ तो विद्याधरमुनी । चलंतौ तीर्थयात्रया ॥ नवनेतौ तत्रा-जग्मतुर्जितमन्मयौ ॥ए॥ मुनी तेन्यः पुंमरीक-महिमानं जगरं ॥ आचख्यतुर्नृशं प्रीतौ । पावनं श्रवणा॥१३॥ - दपि ॥ ए ॥ सोत्कंठा मुख्यतीर्थेषु । यतिच्यां प्रेरितास्तथा ॥ समं तान्यां नगं प्रापुः । प तयो नवनस्य ते ॥ एए ॥ यात्रां दानार्चने नत्या । प्रासादोधारमप्यमी ॥ विधाय सर्वतीघेषु । ययुर्देवा निजं पदं ॥ ४० ॥ कोटिलदार्णवे काले । ब्रह्मेशेक्षरतो गते ॥ नवनेसमुझरो । बनूव विमलाचले ॥१॥ अंतरांतरतोऽप्येवं । तीर्थे शतुंजयानिधे ॥ पुण्यो शरा श्वोहारा । बन्नूवुसुरैः कृताः ॥ २॥ इत्यं श्रीनरताहनूवुरमराधीशाः प्रशस्याशया-स्तीथेऽस्मिन् सगरं हि यावदमलश्रेयोनिधानाधिपाः॥ तीर्थोशरकरा नरामरवराः षट् च प्रपंचोजिताः। प्राज्यज्ञानधराः शिवालयमगुस्तत्र क्रमेण ध्रुवं ॥ ३ ॥ श्रीवर्धमानवदनांबुजसन्मरंद-संदोहसारमिदमाप्य वचः सुरेशः॥ आनंदमापुरमलं नियतं तदेव । येनापि लब्धशिव- शर्मचया श्वासन् ॥॥ ॥ इत्याचार्यश्रीधनेश्वरसूरिविरचिते श्रीशत्रुजयमाहात्म्ये ॥१३॥ AC For And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy