SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Acharya Sh Kallassagansen Gyanmandie शत्रंजय ॥१॥ शक्त्या संक्रंदनस्तदा ॥ अचीकरन्नक्तितुल्यान् । प्रासादान नूतनानिव ॥ ॥ एवं बाहुबलौ | माहा ताल-ध्वजे कादंबकेऽपि च ॥ रैवताझै च शृंगेषु । चान्येपूहरणं व्यधात् ॥ नए || शानोज्ञरतो जातः। कोटिसागरकालतः॥ माहेशखंमलकृत । नक्षरो विमालाचले ॥ ए० ॥ ॥इति चतुळशरः ॥ श्तश्चैरवते क्षेत्रे । जिनजन्मोत्सवं सुराः॥ विधाय प्रययुनंदी-श्वरे छोपेऽष्टमे ह्यतः॥ ॥ १ ॥ कृत्वाष्टौ दिवसान यावत् । जिनार्चनमहोत्सवान् ॥ श्राजग्मुर्विमलाशै ते । नेतुं श्रीप्रथमं जिनं ॥ ए॥ तत्रार्चयंतः सर्वज्ञ । नक्क्याष्टदिवसावधि ॥ तेऽपश्यन वस्यतः किंचित् । प्रासादान पुण्यमंदिरान् ॥ ए३ ॥ ब्रह्मेशे क्तिनिस्तः । सर्वदेवानुमोदितः ॥ दिव्यशक्त्या चकारोच्चै-रुक्षारं विमलाचले ॥ ए४ ॥ माहेशदप्ययं जातो। दशकोव्य ब्धिकालतः ॥ तीर्थे ब्रह्मसुरोक्षारः । श्रीशgजयपर्वते ॥ ए५ ॥ ॥इति पंचमोक्षरः ॥ ___ चमरेशनृतयो । नवनेश अथान्यदा ॥ स्वेचया नक्तितो जग्मु-हीपं नंदीश्वरान्निधं ॥ ॥४१ ॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy