SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३६ ॥ www.kobatirth.org जयमिदं तीर्थ । न यावत्पूजितं भवेत् || गर्भवासो हि तस्यास्ति । तावता दूरतो वृषः ॥ || ५‍ || वृषः सघृरूपेण । जिनपादतले स्थितः ॥ त्रागतरं वीक्ष्य । नजते नावतो नृशं ॥ ६० ॥ कथं भ्रमसि मूढात्मन् । धर्मो धर्म इति स्मरन् । एकं शत्रुंजय शैल - मेकवेलं निरीक्षय ॥ ६१ ॥ कृता शत्रुंजये यात्रा । न येन जगतां गुरुः ॥ नापूजि हारितं तेन । स्वजन्म सकलं सुधा ॥ ६२ ॥ अन्यतीर्थेषु ययात्रा - शतैः पुण्यं नवेन्नृणां ।। तदेकयात्रया पुण्यं । शत्रुंजय गिरौ स्फुटं || ६३ || कर्मन्यः पंकरूपेच्यो । विमलीकरणावयं ॥ विमलादि नृतां । शय स्तादधौघत् ॥ ६४ ॥ पुंमरीकाहि पश्येदं । पुंकरीकमितीरणात् ॥ श्र वादपि पत्यो- रित्यसां कयः ॥ ६५ ॥ प्रत्यहं पुंरीकार्डिं । ध्यायेद्यस्तु सुवासनः ।। संसारताप मुन्मुल्य । त प्राप्नोति परं पदं ।। ६६ ॥ एकेन पुंमरीकेण । निस्तापं जायते जगत् ॥ हयां श्रीपुंरीकाभ्यां । सौख्यातं जविष्यति ॥ ६७ ॥ एकदा पुरीकं यः । सेवते चैकमानसः ॥ तस्यैकं पुरुरीकं हि । सततं सुखमेधते ॥ ॥ ६८ ॥ सरः समुः शेषादि - नीलं दलततिर्दिशः ॥ पुंरुरीकं गिरिर्देवः । कर्णिका जगतो For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादाण ॥ ३६ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy