SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir हा@जय माहाण ॥ ३५॥ ति वर्षाण्यनेकशः ॥ तस्मात्प्रकट रूपाणा-मेषु केषांचिदुच्यते ॥ ४ ॥ शत्रुजये मुख्यशंगं । मिहिकेत्रमिदं पुनः ।। आरुह्यते हि लोकाग्र-मिहारूद्वैरयत्नतः॥ ॥ ४ ॥ मेवादिन्योऽप्ययं शैलः । शंके गुरुतरो गुणैः ॥ यमारूढा नराः मिहिं। सनंते करगामिव ॥ ५० ॥ मेरुसम्मेतवैनार-रुचकाष्टापदादयः ॥ सर्वे तीर्यावतारास्ते । संति शQजये गिरौ ॥ ५१ ॥ इंशदयोऽपिये देवा । देव्योऽपि भुवनत्रये ॥ सेवंते यं सदा तीर्थ-राज समतिकाम्यया ॥ ५५ ॥ नमः श्रीतीर्थराजाय । सर्वतीर्थमयात्मने ॥ यात्राफलं लग्नंतेऽपि । । स्वस्थानस्थाः स्मृतेरपि ॥ ५३ । अन्यत्र पूर्वकोव्या यत् । शुध्यानेन शुधीः ॥ प्राणी ब धाति सत्कर्म-मुहूर्नादिह तध्रुवं ॥ ५४॥ तीर्थानि पुण्यपर्वाणि । तपोदानान्यनेकशः॥ नित्यमाराधितान्येव । येन शत्रुजयः स्मृतः ॥ ५५ ॥ नास्त्यतः परमं तीर्थे । सुरराज जगत्र ये ॥ यस्यैकवेलं नानापि । श्रुतेनांदःदयो नवेत् ॥५६॥ पंचाशयोजने के।। मुक्तिदे । स्पर्शनादपि ॥ मुख्यशृंगं पुनरिदं । स्मृत्या हत्यादि दोषहत् ॥ ५७ ॥ आसाद्य मानवं ज न्म । प्राप्य बोधिं च सद्गुरोः ॥ न पूजितमिदं तीर्थ । येन तस्य थाखिलं ॥ १७ ॥ श ॥३५॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy