________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३५॥
www.kobatirth.org
वाद्यमानेषु वाद्येषु । सिपुष्पेषु केषुचित् ।। गायत्सूच्चैश्व नृत्यत्सु । चितास्वंगानि च हिपुः ॥ ५० ॥ अग्निवायुकुमारा शक् । ततस्तानि वपूंष्यथ ॥ ज्वालयामासुरंजोदा-श्वा ferrearrar || १ || दंतास्थीनि सुराः सर्वे - ऽप्यचितुं स्वस्वसंसदि || जगृहस्ते यथायोग्यं । परेषां च विनोरपि ॥ ५२ ॥ मार्गतः श्रावका देवै - दत्तकुंरुत्राग्नयः ॥ ततः प्रनृत्यस्ते । ब्राह्मणा महोत्रिणः || ५३ || कैश्चित्तन्नस्म संप्राप्य । वंदितं भक्तितो नरैः ॥ क्रमात्ते तापसा जाता । जस्मभूषितविग्रहाः ॥ ५४ ॥ अथ तत्र चितास्थाने । कृत्वा स्तूपत्रयं महत् || द्वीपे नंदीश्वरे चक्रु-रष्टाह्नीं वासवा मुदा ॥ ५५ ॥ ततः स्वस्वपदं प्राप्य । स्मरंतो हृदये जिनं ॥ विनोरस्थीनि चानर्चुः । सुराः प्रत्यूहशांतये ॥ ५६ ॥ इतश्च नरतस्तत्र | चितासन्नमहीतले || अकारय६६ किना । प्रासादं जगदीशितुः || ५७ || गव्यूतित्रयमुञ्चस्य । योजनायामशालिनः ॥ चत्वारि तस्य चैत्यस्य । द्वाराण्यासन् सुतोरणैः ॥ ५८ ॥ स्वर्गमंरुपसंकाशा । मंरुपास्तत्पुरोऽनवन् ॥ ततः पीठिका देव-वंदिका वेदिकास्तथा ॥ || ५ || नित्यात्प्रतिमा रत्न-मय्योऽप्यासन् सुपीठिकाः ॥ प्रातिहार्याष्टक श्लिष्टा चतस्रो
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ३५५॥