SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kallassagar www.kobatirtm.org San Mahavir Jain Aradhana Kendre Gyanmandir माहा शत्रुजय' नेत्रशोधनः ॥ ३५॥ तस्योच्चैरोदनैरासी-शेदस्यपि शुचाकुला || स्फुटबैलगलजल्ल-शैला त- Yo निराश्रुमत् ॥ ४० ॥ इत्याक्रांतं शुचा सम्यक् । मुमुघुमिव नूपति ॥ वीक्ष्येऽस्तक्ष्विोधाय ॥३५१॥ । जगाविति पवित्रगीः ॥४१॥ चक्रोश त्रिजगत्स्वामि-सूनो सहजधारतां ॥ परित्यज्याज्ञ श्व किं । रोदिष्येवं शुचेरितः ॥ ४॥ यः स्वामी जगदाधारो । जगतः स्थितिकारकः । जगन्नमस्यो यः शश्व-बोचनीयः कथं स हि ॥ ४३ ॥ निष्टितानन्यकार्याणां । त्यक्तबंधनकमणां । मुमुक्कूणां विशेषेणा-वीणोऽयं हि महोत्सवः ॥४४॥ दर्षशोकाविमौ स्वार्थ-घातको पातकोचितौ ॥ परित्यज्य निजं धैर्य । पुनरर्जय धीधन ॥ ५ ॥ इत्याश्वास्य चक्रपाणिं । शक्रः स्वाम्यंगहेतवे । गोशीर्षचंदनैधांसि । तैरासानाययां सुरैः ॥ ६ ॥ चितामैंद्यां जिनस्यार्थे । वृत्तामिक्ष्वाकुजन्मिनां ॥ व्यस्त्रां याम्यां परेषां च । चतुरस्रां व्यधुः सुराः ॥४७॥ कोरांनोधिजलैः स्वामि-देहं संस्नाप्य वासवः ॥ संनूष्य वस्त्रान्तरणै-श्चिकेप शि- बिकांतरा ॥ 4 ॥ इक्ष्वाकूणां शरीराणि । तया कृत्वा सुराः परे ॥ परेषां च शिबिकायां । न्यधुनत्यानगारिणां ॥ भए॥ ॥३५१॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy