SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३३८ ॥ www.kobatirth.org मानं प्रापयन् रविं ॥ ९३ ॥ समागतं सैन्यनाथं । बुध्या बरटकोऽसुरः || युद्धाय समभूत्सद्यः । समं स बहुराक्षसैः || ४ || क्षणं तैरसुरैः सार्द्धं । युध्ध्वा बध्ध्वाथ राक्षसं || स्वविमानेऽपित्सेना - नाथोऽन्ये नेशुरुत्सुकाः || ५ || सुत्रेणो जितकासीति । रैवते डुतमेत्य च ॥ चक्रिणः पादपीठाग्रे -ऽलोकु रयात् ॥ ६ ॥ दीनं म्लानमुखं तीव्र - स्फुटबंधगलइ ॥ दृष्ट्वा तं दयापूर्णः । शक्तिसिंदो जगाविति ॥ ७ ॥ यजीववधकंदोऽय - मारोपि जवतासुर । तत्पापशेः समारं 1 -मासीन्नर फलं || ८ || त्यजस्यद्यापि चेजीव-हिंसामाज्ञां च मेऽधुना ॥ मन्यसेsaयदानं तन्मोचयामि न संशयः ॥ ॥ स्वशिरोऽलंकृतिं स्वामिन् । कर्त्तास्मि तव शासनं ॥ इत्युक्तियुक् स हो - ऽमोचयच्चक्रिणो नृपः ॥ ७०० || रक्षोऽपि स्व गिरावादि-नायकारिष्टनेमिनोः || प्रासादौ मेरुवतुंगा - वकार्षी.हर्षवर्षणः || १ || तत्तटे तटिनीं चक्रे । पूर्वदिग्गामिनीं शुजां || शत्रुंजयनदी बग्छ - स्पा तादृक्प्रजावतः ॥ २ ॥ यः स्वामिनमा दिनार्थं । नेमिनाथं नमोऽकरोत् ॥ तस्य कामं प्रदत्तेऽसौ । राक्षसः शुनमानसः ॥ ३ ॥ तदादि तीर्थ For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहाण ॥ ३३८ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy