SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shin Kalassagarson Gyantande शत्रुजय माहाण ॥३३॥ विख्याता । प्रक्रीमत्सुरसंचया ॥ २॥ नदयंती ददिरास्यां । हदिनी हृदराजिता ॥ घनप्रना- - वजननी । उष्टदोषप्रमार्जनी ॥ ७३ ॥ वारुण्यां सुवर्णरेखा । सत्यार्या विशदा नदी ॥ नद्य हृद्यहृदबात-संजातघनशुझ्दिा ॥ ४ ॥ लुलत्कलोलकमलो-दोच्या लोलेतिनिम्नगा ॥ 5-5 यं दीनजनाऽदैन्य-करणी तीर्थसंगतः ॥ ५ ॥ एताः पर्वतसंजाता । नद्यो हृद्यहृदोज्ज्वलाः ॥ बह्वयोऽन्या अपि संत्यत्र । निर्जराणि तथा हृदाः ॥ ६ ॥ अत्र विद्याधरा देवाः । किनरा अप्सरोगणाः ॥ गुह्यकाश्च वसंत्युच्चैः । स्वस्वसिइिविधीचया॥ ॥ कोऽयं गिरिविनात्यो। वायवी दिशमाश्रितः ॥ इत्युक्तो नरतेनाह । शक्तिसिंहः पुनर्गिरं ॥ ७ ॥ स्वामिन् विद्याजूता पूर्व । बरटेन कुमेधसा ॥ संसाध्य राक्षसी विद्यां । चक्रेऽत्रैव निजा स्थितिः ॥ नए ॥ क्रूरेणाधिष्टितः सोऽयं । स्वामिन बरटरक्षसा ॥ महाशेिष विख्यातो । नाना तेनैव तत्स्वयं ॥णान मन्यतेऽसौ उदातो। रुशे रुज्ञसुरैर्वृतः । मदाज्ञां विद्यया व्योम-गामिन्या गगनंगमी ॥ १ ॥ देशोगकरः सोऽय-मित्याकर्ण्य क्रुधातुरः ॥ चक्री सुषेणमादिवत् । तऊयाय विमानगं ॥ ए ॥ चक्रिणः शासनं शीर्षे । धृत्वा सेनापतिस्ततः ॥ स चचाल विमानेन । वि ॥३३॥ ४३ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy