SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय || 99 || www.kobatirth.org शिखराणि निरीक्ष्य च ॥ ६६ ॥ नमस्कृत्य जिनस्यांही । हर्बोत्कर्षवशंवदः ॥ पाणी च शेखरी कुर्वन् । लसज्ञेमांचकंचुकः ॥ ६१ ॥ जगाद जगतामीशं । सुधासोदरया गिरा । पददायिन्या । प्रसत्तिगुणगर्जया ॥ ६८ ॥ पंचनिः कुलकं ॥ जगवन् जगदाधार । जत्वमेव हि ॥ त्वयाधिष्टितमेतत्तु । विशेषानावि पावनं ॥ ६९ ॥ अत्र किं दीयते दानं । किं तपः तप्यते विनो । किं व्रतं च जपः कोऽत्र । सिध्यः का नवत्यपि ॥ ७० ॥ किं फलं प्राप्यते ध्येयं । किमत्र सुकृतं च किं ॥ कदायं पर्वतो जातः । किमर्थमिह का स्थितिः ॥ ७१ ॥ सोऽयं नवीनः प्रासादः । कृतिना केन कारितः ॥ चंइज्योत्स्नेव रुचिरा । प्रतिमा केन निर्मिता ॥ ७२ ॥ प्रनोः पुरः खऊवरौ । कौ सुरौ द्वारि संगतौ ॥ वामदहियोः पार्श्वे । के मूर्ती के परे सुराः ॥ ७३ ॥ राजादनी तथा कैषा । तदधः कस्य पाडुके ।। मयूरप्रतिमा कैषा । कोऽयं योऽत्र तिष्टति ॥ ७४ ॥ का देवी विलसत्यत्र । मुनयः केऽत्र संस्थिताः ॥ एताः कः का महानयः । कानि कानि वनानि च ॥ ७५ ॥ केऽमी डुमासफलिनः । सरः कस्य मुनेरदः । श्रपराण्यपि कुंमानि । कानि कानि जगद्गुरो ॥ ७६ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ २७ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy