SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ S AG a ke Acharya Shin Kalassagar Gyanmand मादा शत्रुज दुःखौघश्वापदाकुले ॥ ५॥ जानंतोऽपि न जानति । धर्ममाहात्म्यमुज्ज्वलं ॥ प्रत्यक्षमिष्ट- लानेन । क्षितिचंशर्कदर्शनात् ॥ ६ ॥ प्रत्यहंपुण्यपापानां । फलमेतहिनाव्यते ॥ दिनदो॥६॥ पासुखःखाव-बोधस्वापनिदर्शनात् ॥ १ ॥ प्रनवंति न यत्क्षुज्ञ । रक्षःसिंहोरगादयः॥ स्फुटं धर्मस्य माहात्म्य-मेतत्स्फुरति सर्वतः ॥ ६२ ।। प्रमादः सर्वथा त्याज्यो । धर्मशेही महाबलः ॥ हते धर्मेऽय देदे स्यु-याधिबंधविपत्नयः ।। ६३ ।। इत्थं विचार्य चिनेन । पुण्य पापफलं स्फुटं ॥ येन कल्याणसंसिदिः । स्यानजध्वं तमेव हि ॥ ६ ॥ एवं धर्मसुधास्यJOदि । वचनं त्रिजगारोः॥ निपीय निजतं लोका। मुदमापुरखमितां ॥६५॥ संतृप्ता इव पीयूषै-ज्योत्स्नया छुरिता इव ॥ निधानलब्धिसंपन्ना । श्व सन्यास्तदानवन ।। ६६ ।। ज :: संयम केऽपि । सम्यक्त्वमपरे पुनः॥ दधुर्मकन्नावं चा-परे सन्याः प्रमोदतः ॥६॥ सौधर्मेशः सदोन्निः । पुण्यकर्मणि नक्तिनाम् ॥ दृष्ट्वा शत्रुजयं तीर्थ-मागतिं तत्र च प्रनोः ॥ ६ ॥ श्रीयुगादिजिनस्याची । पूजितां त्रिजगजनैः ॥ राजादनी करवीरां । तदधः पार उके प्रत्नोः ॥ ६५ ॥ नदीः सरांसि कुंझानि । पर्वतांश्चमहीरुहान् ॥ वनानि नगराण्युच्चैः। For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy