________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २३२॥
www.kobatirth.org
संघाधिपतिरुत्तमं ॥ ८६ ॥ श्रर्हतामपि मान्योऽयं । संघः पूज्यो हि सर्वदा || तस्थाधिपो जवयस्तु । स हि लोकोत्तर स्थितिः ॥ ८७ ॥ चतुर्विधेन संधेन । सहितः शुज्जवासनः ॥ रथस्यदेवतागार - जिनविंवमहोत्सवैः ॥ ८८ ॥ यञ्जन् पंचविधं दानं । प्रार्थनाकल्पपादपः ॥ पुरे पुरे जिनागारे | कुर्वाणो ध्वजरोपणं ॥ ८ ॥ शत्रुंजये रैवते च । वैज्ञारेष्टापदाचले ॥ सम्मेतशिखरे देवानर्चयन् शुनदर्शनः ॥ ५० ॥ सर्वेष्वेष्वथ चैकस्मिन् । गुर्वा देशपरायणः ॥ झेत्सवादिकं कुर्वन् । कृत्यं संघपतिर्भवेत् ॥ ५१ ॥ ॥ सदाराध्योऽपि यत्पुण्य-कर्मणाराध्यते गुरुः । सौरज्यं तत्सुवर्णस्य । सा चेंदोर्निष्कलंकता || २ || मि. या त्विषु न संसर्ग-स्ताक्येष्वपि नादरः || विधेयः संघपतिना । सयात्राफल भिन्नता ॥ || ३ || न निंदा न स्तुतिः कार्या । परतीर्थस्य तेन हि ॥ पालनीयं त्रिशुद्ध्या तु । सम्यक्त्वं जीवितावधि || ए४ || साधून सधर्मिस हितान् । वस्त्रान्ननमनादिनिः || प्रत्यब्दं पूजयत्येष | संघयात्रां करोति यः ॥ ९५ ॥ पाक्षिकादीनि पर्वाणि । धर्मान दानादिकांश्च सः ॥ श्रीसंघपूजामत्युचैः । कुर्यादार्जवसंयुतः || ६ || स हि संघपतिः पूज्यः । सुराणामपि जा
1
I
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
बादा
॥ २७२ ॥